पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • २२, सू. ७.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल

2B5

(सू)अग्नये स्विष्टकृतेऽनुब्रूह्यग्निं स्विष्टकृतं यजेति संप्रैषौ । उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतीभिः ॥ ६ ॥ ९५ ॥ ४५६ ॥
(सू) प्रत्याक्रम्य जुह्वामप आनीय वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । स नः पितरं पितामहं प्रपितामहं स्वर्गे लोके पिन्वमानो बिभर्तु स्वाहेत्यन्तःपरिधि निनयति निनयति ॥ ७ ॥ ९६ ॥ ४५७ ॥
एकविंशीखण्डिका ॥
(वृ) &भावेऽपि । यद्यपि , —‘विलोमाकार्षे तत्त आप्यायता पुनः’ इत्य-
विशेषसंस्कारार्थत्वम्; तथाऽपि पशुचोदनया समुदायस्य 'हविष्ठेऽवगते
तदेकदेशावदाने तच्छेषत्वेन मत्राभिधानोपपतेः त्रयतेऽप्यविरोधः
अभिघारणार्थत्वान्मत्रस्य कथंचिदभिधानोपपत्ते ॥
उपदेशस्तु ;-नावदानाभिघारणमत्र इति लिङ्गविरोधादेव ।
गुदकाण्डे उभयं भवत्येव ।

1 सप्रैषाविघि प्रागेव व्याख्यात . 2हुर्तामि -क 3 प्रत्याक्रमणवचन प्रत्याक्रम्यैव यथा निनयेत् न तु दक्षिणत स्थित इति । केचित्तु पितृतुलितत्वामन्त्रस्य निनयने () + साहस्र-ख. 5भावे-क 6 हविष्ट्याव प्राचनातिमिच्छन्ति रु गत -7 ण्डे तूभयम्--घ. क