पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११२

पुटमेतत् सुपुष्टितम्
80
आयुर्वेदसूत्रे

 नन्वस्यानुमानस्यानुमितिग्रहे सति व्याप्तिग्रहपूर्वकत्वं वक्तव्यम् । अत्रानुमितिस्वरूपंपृ--थिवीत्ववत्संसर्गद्रव्योल्बणजन्यस्वादुरसवद्द्रव्यविषयकस्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्ववद्द्रव्यविषयकज्ञानगोचरज्ञानत्वं अनुमितिरिति । तत्संसर्गजन्यस्वादुरसस्य रसनेन्द्रियविषयकज्ञानगोचरज्ञानकार्यत्वं, तयोर्व्याप्तिग्रहे सति अनुमित्युदयात् ।

 ननु धूमाग्न्योरिव कार्यकारणभावे गृहीते स्वादुरसस्य पाकदोषनिवर्तकत्वं वक्तुं शक्यते । तत्र धूमत्वावच्छेदेन कार्यकारणभावग्रहे स्वादुरसमात्रस्य व्याधिनिवर्तकत्वे उच्यमाने अतिप्रसङ्गात् इत्यस्वरसादाह-- यावदिति ।

 यावदारोग्यदा रसा निवर्तकाः ॥ ५४ ॥

 स्वाद्वम्ललवणतिक्तोषणकषायरसाः यावच्छब्दार्थबोधकाः ते रसा एव निवर्तकाः आरोग्यदा इत्यर्थः ।

 ननु सर्वशरीरिणां यदा व्याधयस्सम्भवन्ति तदानीमेव तेषां निवर्तकत्वं वक्तव्यम् । करणस्य तु क्रियाविशेषमात्रवैलक्षण्यतया तस्य फलायाव्यवच्छिन्नत्वनियमात् ।

वृथाऽपथ्यं न कुर्वीत वृथा भेषजसेवनम् ।

इति वचनानुसारेण व्याप्तिग्रहं वक्तुमशक्यत्वादित्यस्वरसादाह-- यावदिति ।

 यावदभ्यवहृतरसेभ्यो मातृजं पालयेत् ॥ ५५ ॥

 यावदभ्यवहृतरसेभ्यः यावद्भुक्तरसेभ्यः मातृजं मातृपिण्डं यावत्सप्तधातून् पालयेत् रक्षयेत् । रसेभ्यो जातधातूनां संरक्षणं कारयेदित्यर्थः ।