पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११३

पुटमेतत् सुपुष्टितम्
81
द्वितीयप्रश्नः

 ननु स्वाद्वादिषड्रसेभ्यः सप्तधातूनां रक्षणं कारयेदित्युक्तम् । तदेव ज्ञातुमावश्यकम् । अविरुद्धकषायरसादने वक्तव्ये सति कषायरसवद्द्रव्यादनस्य रसासृग्धातुप्रवर्धकपुरुषार्थस्य च हेतुमद्भावस्य सत्त्वात् तयोरेव कार्यकारणभावो नान्येषाम् । सप्तधातुप्रदत्वं तत्तज्जनकरसादीनां वक्तुं शक्यत इत्यत आह-- रेत इति ।

 रेतोऽधिकात्पितुः पुत्रो भवति ॥ ५६ ॥

 यदा पुरुषस्थितं तेजः गर्भे आविर्भवति तत्कालमारभ्य पुरुषविकारकार्यैकफलं सामर्थ्यं रसादयः प्रयच्छन्ति । माता स्वादुरसवद्द्रव्यादनकला स्वादुरसहेतुकशुक्लधातुप्रवर्धनं कुर्वन्ती अद्यात् । तस्मात्पितृसदृशः पुत्रो लभ्यते । "आत्मा वै पुत्रनामासि" इति श्रुतेर्विद्यमानत्वादित्यर्थः ।

 मातुस्स्वादुरसवद्द्रव्यादनजातशोणितस्यापि पिण्डं शरीराभिवर्धकम् । तेन स्वादुरसजन्यकार्यफलप्रदानस्य तस्य स्वभावत्वात् यावदन्तर्वत्नी पत्नी भवति तावत्कालं रसादयः पुरुषाणामिव स्त्रीणामपि धातुप्रदा भवन्तीस्याह-- रक्तेति ।

 रक्ताधिकान्मातुः पुत्रिका भवति ॥ ५७ ॥

 तच्छोणितस्यापि स्वादुरसजन्यत्वेन पिण्डं शरीराभिवर्धककार्यहेतुभूतं भवतीति तात्पर्यार्थः । रक्ताधिकप्रवेशनात् मातृसदृशः अतिरक्तप्रवेशनात् जातपिण्डे दृश्यते ।

मृद्वत्र मातृजं रक्तमांसमज्जासृगादिकम् ।
पैतृकं तु स्थिरं शुक्रं धमन्यस्थिकचादिकम्[१]


 AYURVEDA.
11
 
  1. अष्टाङ्ग. शारीर. III. 4-5