पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११८

पुटमेतत् सुपुष्टितम्
86
आयुर्वेदसूत्रे

 इति शारीरसूत्रवचनानुसारेण युग्मदिनेषु पुत्रोत्पादकसामग्र्यां सत्यां पुत्रो भवति । तदन्यदिनेषु पुत्रिकाजनकसामग्र्यां सत्यां पुत्रिका भवतीत्यर्थ उपलभ्यते । तस्याश्चरमधातुरेव रक्तं भवति । तत्तच्छुक्लसान्निपात्यं यत्काले भवति स कालः पुत्रं पुत्रिकां च प्रयच्छति ।

घृतमाक्षिकतैलाभं सद्गर्भायार्तवं पुनः ।
लाक्षारसशशास्राभं धौतं यच्च विरज्यते ।
शुद्धशुक्रार्तवं स्वच्छं सरकं मिथुनं मिथः [१]

 गर्भोत्पादश्च रक्तविशेषे वक्तव्यः । तद्विशेषस्तु शुक्लविकार एव, सप्तधात्वात्मकं शरीरमिति सर्वसिराणां सप्तधात्वावृतत्वात् । स्त्रीणां शुद्धधातुरेतादृशरक्तरूपो भवतीत्यर्थः । पुरुषजननस्य हेतुः काल एव । किं स्त्रीजननस्यापि तदेवेत्यत आह-- द्वीति ।

 द्विचतुःषष्ठाष्टदशद्वादशेऽहनि जाताः पुत्राः तदितरेऽहनि जाताः पुत्रिकाः ॥ ६४ ॥

 ननु उत्पन्नपिण्डस्य पोषकस्वं वक्तव्यम् । तत्पोषकद्रव्यैर्भाव्यम् । तत्रापि कालविशेषो वक्तव्यः । स कालः पोषको भवतु । ननु शुक्लशोणितसन्निपाते जाते गर्भोऽपि भवति । तत्रैव मासे ऋतुमत्या च प्रदर्शितानि दृष्टानि गर्भचिह्नानि । तद्रक्षणार्थं प्रथमर्तौ पोषकद्रव्यं पाययेदित्यत आह-- प्रथमेति ।

 प्रथमर्तौ पोषकं निवर्तकम् ॥ ६५ ॥

 यदा गर्भलक्षणमपि जातं सैव च ऋतुमतीति दृष्टा, चिकित्सा तत्र पोषकद्रव्यादनं तत्र विधिः । द्वितीयमासे पोषकद्रव्यादनं तत्र प्रतीकारो भवति । एवं च दशमासपर्यन्तं पोषकशोषकचिकित्सा विहिता । तया गर्भं संरक्ष्य सुखेन पुत्रं सूते इत्याह-- तदिति ।


  1. अष्टाङ्ग. शारीर. I. 18-19.