पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३२

पुटमेतत् सुपुष्टितम्
100
आयुर्वेदसूत्रे

 षड्रसास्सप्तधातुपोषकाः ॥ ९७ ॥

 रसासृजोरेकैकवत्कषायरसवत्पोषकतया जनयिता च ? तस्मादेकरसप्रधानत्वादित्याशयं मनसि निधाय षड्रसानां सप्तधातुपोषकत्वं वक्तुं सुकरमित्यर्थः ॥ तथाहि-- सप्तधातुगुणकं तस्योपकारकं, तेषां षड्रसपोषकत्वस्य स्वत एव सिद्धत्वात् । तस्मादिदमसङ्गतमित्यस्वरसादाह-- रस इति ।

 रसो ह्यसृक् ॥ ९८ ॥

 रसो वै सः ॥ ९९ ॥

 रसधातुरसृग्भवति एकरसजन्यत्वात् । अन्तस्स्थितस्सन् रक्तमित्यभिधीयते । स एव बहिर्गतश्चेत् स्वेदरूपेण स्रवति । तद्रसनेन्द्रियं ऊष्मणा बहिर्गतं भवति । रसो लालारूपः स एव रश्मिः । तज्ज्ञानवानात्मा । तद्विषयकज्ञानमानन्दहेतुकम् । रसनेन्द्रियज्ञानग्राहकज्ञानगोचरज्ञानं यस्यास्ति तस्यैवानन्दो भवतीत्यर्थः ॥

 द्विरसार्थ जङ्घयोः नासिकायाः शुद्धाशयं मासि मासि प्रथमर्तौ वृद्धिस्सर्वजन्तूनां योग्ययोगो नव ॥

इत्यायुर्वेदस्य द्वितीयप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्रव्याख्यानपूर्वकं
अयुर्वेदभाष्यं लोकोपकारकं संपूर्णम्.