पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३६

पुटमेतत् सुपुष्टितम्
104
आयुर्वेदसूत्रे

 मधुररसान्नादनादनुसात्विकगुणहेतुकम् ॥ ७ ॥

 मधुररसविशिष्टमन्नं यो भुङ्क्ते स सात्विकगुणवान्भवति । स जीव औपाधिकगुणं भुङ्क्ते ।

 त्रिगुणा मधुराम्लकटुरसादनहेतुका इत्याह-- अम्लीति ।

 अम्लीभूतान्नादनं राजसगुणकारकम् ॥ ८ ॥

 कटुकास्तमोगुणहेतुकाः ॥ ९ ॥

 यस्य मधुररसे प्रीतिरास्ते स मुमुक्षुर्भवति । स इतररसान्नादनं विहाय मधुररसवद्द्रव्यं भुङ्क्त इत्याह मुमुक्षोरिति ।

 मुमुक्षोर्माधुर्यम् ॥ १० ॥

 मधुररसवद्द्रव्यं मोक्षहेतुः राजसतामसजनकरसाभावत्वे सति सात्विकगुणहेतुकरसवद्द्रव्यत्वात् । यो रसः सात्विकगुणप्रदो न भवति स मोक्षदोऽपि न भवति, कटुरसवत् । सर्वदा मुमुक्षुभिः माधुर्यरसः पानयोग्यो भवति सात्विकगुणहेतुकमोक्षफलप्रदो भूत्वा सात्विकगुणकारकत्वात् । सात्विकगुणस्य मोक्षहेतुकत्वाच्च ।

 ननु राजसगुणेन सुखानुभवे सति सुखहेतुभूतार्थतत्वज्ञाने सति सुखविषयकतारतम्यानुभवो भवति । नित्यानन्दानुभवं मोक्षहेतुकसुखं मधुररसजन्यम् । आम्लरसजन्यं राजसगुणविषयकसुखमनुभूयते । तस्माद्धेयोपादेयविवेकज्ञानं राजसगुणजन्यसुखानुभवव्यतिरेकेण मोक्षहेतुकज्ञानजन्यसुखं ज्ञातुमशक्यमित्यस्वरसादाह-- आम्लेति ।