पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४१

पुटमेतत् सुपुष्टितम्
109
तृतीयप्रश्नः

 ननु सर्वे व्याधयः दोषत्रयजन्याः । ते सर्वेऽपि तत्तद्द्रसादनजन्याः । अतः सूत्रे पित्तविरुद्धद्रव्यादनाच्चित्तविभ्रमो भवतीति यत्तच्चिन्त्यम् । श्वैत्यगुणविशिष्टे शङ्खे पीतोऽयमिति ज्ञानं भासते । तदयुक्तमित्यस्वरसादाह-- सेति ।

 सा प्रतीतिः पित्तविरुद्धाहारजन्या[१] ॥ २१ ॥

 भ्रमविषयकज्ञानं च पित्तजन्यम् । पीतश्शङ्ख इति ज्ञानं च शुद्धपित्तविरुद्धाहारजन्यम् । पवनपित्तरोगजनकविरुद्धरसजन्यत्वे सति तद्विरुद्धाहारजन्यत्वात्, यन्नैवं तन्नैवं यथा घटादिः ।

 ननु शुक्तौ इदं रजतमिति भ्रमविषयकज्ञानं जायते । पीतश्शङ्ख इत्यत्रापि तथा प्रतीयते । तदुभयं यावद्द्रव्यरसवद्द्रव्यादनजन्यनिवर्त्यभावकार्यहेतुभूतद्रव्यं तद्विरुद्धरसवद्द्रव्यादनकार्यहेतुपूर्वकं रसविरसजन्यरोगाभावकारकद्रव्यत्वात्, यन्नैवं तन्नैवं यथा घटः ।

 ननु यत्किंचिद्द्रव्यं विषयीकृत्य अत्यन्तनिरीक्षणात् पूर्वं प्रमाणत्वेनानुभूतमपि तत्रैव संशयो जायते । तत्र रसवद्द्रव्यादनं हेतुर्न भवति इत्यत आह-- अतीति ।

 [२]अतिनिरीक्षणे दोषप्रमायां संशयो भवति ॥ २२

 इन्द्रियार्थसन्निकर्षे सति तदर्थविषयकज्ञानं जायते । तद्विषये तत्रैव तत्काले अतिनिरीक्षणदोषवशाद्भ्रमो भवति । तत्रापि पूर्वजातरजतप्रमाविषयकज्ञानं अतिनिरीक्षणदोषजन्यं न संशयज्ञानस्य निवर्तकं भवतीत्यर्थः ।


  1. चक्षुर्दोषजाता च । तत्कालोचितकार्यकारणम् । इत्यधिकपाठः--A.B.
  2. अतिनिरीक्षणदोषात्प्रभूतायां संशयो भवति-- A.B.