पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४६

पुटमेतत् सुपुष्टितम्
114
आयुर्वेदसूत्रे

 पूर्वसूत्रस्यास्वारस्यं निस्सारयन् आह-- आमेति ।

 [१]आमनिस्सरणकार्यं कर्तव्यम् ॥ ३३ ॥

 प्रत्यहं आमनिस्सरणकार्यं कर्तव्यमिति बोद्धव्यम् । "मम आमवृद्धिः जाता" इति ज्ञानानन्तरं आमनिस्सरणकार्यं विधिरिति ज्ञापनार्थं आमनिवृत्तिकरणमेव "प्रत्यहं मम आमवृद्धिर्जायते" इति यस्य ज्ञानमस्ति तादृशं प्रति इदं भेषजं भवतीत्यर्थः ।

 ननु शोषकद्रव्यादनजातरोगाणां पोषकद्रव्यं तत्र भेषजमिति वक्तुं न शक्यते । शोषकद्रव्यादनं नाम शुष्कद्रव्यादनम् । तेन अजीर्णे जाते सति तन्निवृत्यर्थं लङ्घनमेव कर्तव्यम् । तत्र निवर्तकीभूतपोषकद्रव्यं भेषजं भवतीति रुक्प्रदर्शनानन्तरं लङ्घनेन दोषप्रकोपनिवृत्तिं कृत्वा धात्वभिवृद्ध्यर्थं पोषकद्रव्यं तत्र भेषजं भवतु, आदावेव रुक्प्रदर्शने जाते प्रथमत एव पोषकद्रव्यप्रदानेन दोषाः प्रकुपिता भवेयुरित्यस्वरसादाह-- यावदिति ।

 यावद्धात्वङ्कुराभिवर्धकद्रव्याभावजातरोगाः तत्पोषकसंस्कारयुक्तस्नेहादयो निवर्तकाः ॥ ३४ ॥

 किंचिद्विरुद्धरसद्रव्यादनज्ञानेन रोगाविर्भावात्पूर्वमेव तन्निवर्तकेन निवर्तयितुं सुकरमेव । तद्द्रव्यान्नादनादेव निवर्तयितुं शक्यते । अन्यथा रोगाङ्कुरे जाते सति तन्निदानहेतुभूताङ्गाविर्भावपर्यन्तं निवर्तकेन ते निवर्त्या भवेयुः । धातुषु व्याध्यङ्कुराविर्भावकार्याभावकारणाज्जातरुजः तत्र पोषकद्रव्ययुक्तस्नेहादयो निवर्तकाः । अन्यथा तत्पोषकद्रव्ययुक्तस्नेहाद्याः तद्द्रव्यैस्सहिताः तत्पानाभ्यङ्गावलेपनात् व्याधीन्निवर्तयन्तीत्यर्थः ।


  1. कोशान्तरे इदं सूत्रं न दृश्यते.