पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४७

पुटमेतत् सुपुष्टितम्
115
तृतीयप्रश्नः

 ननु सर्वेषां सर्वपदार्थादनस्य प्रस्तुतत्वात् सर्वद्रव्यादनं रोगहेतुकं भवति । यावद्रोगाणां यावद्द्रव्याणां कार्यकारणभावे ज्ञाते सति इदं व्याधिहेतुकं द्रव्यं इदं व्याधिनिवर्तकं द्रव्यं इति तयोर्व्याप्तिग्रहे सति तथा वक्तुं शक्यते । सर्वत्रापि तथाप्यननुभवेन तयोर्व्याप्तेरभावादित्यस्वरसादाह-- मातुरिति ।

 मातुराहाररसाहारजनितावयवस्थितरसाः प्रवर्तकाः ॥ ३५ ॥

 तत्र शिशूनां स्तन्यपानादनेन यावद्धातुषु व्याध्यङ्कुराविर्भावकार्याभावकरणाज्जातरोगाणां तन्निवर्तकीभूताः शोषकपोषकादयो मातुः रसाहारपरिणामेन सर्वरोगप्रागभावपरिपालनम् । स्तन्यपानेन अरोगास्सन्तः "शतायुः पुरुषश्शतेन्द्रियः" इति रोगकार्यप्रतिबन्धकस्य विद्यमानत्वात् निवर्तकनिवर्त्यानुमितौ व्याप्तिर्गृहीतुं शक्यत इत्यर्थः ।

 ननु मातुराहाररसाहारजन्यावयवस्थितरसा वा आमयनिवर्तका इति प्रतिपाद्यन्ते । विरसादनेन मातुर्विकारे जाते सति तत्र पयस्स्थितरसाः अनिवर्तका भवन्ति प्रवृत्त्यादिहिता इत्यस्वरसादाह-- अविकारमिति ।

 अविकारं निरीक्ष्यैनां मातृजं पाययेत् ॥ ३६ ॥

 मातुस्स्तन्यपानं शिशोरामयनिवर्तकं न प्रवर्तकं यदा भवति तदा एनां मातरं रोगनिवर्तकद्रव्येभ्यः अविकारो यथा भवति तथा कुर्वन् तज्जन्यशिशून् मातृजं स्तन्यं पानयोग्यं पाययेदित्यर्थः ।

 शिशोः पोषकशोषकद्रव्यमपि प्रवर्तकं भवति । केवलं स्तन्यपानमात्रं न प्रवर्तकमित्यत आह-- योग्येति ।