पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४९

पुटमेतत् सुपुष्टितम्
117
तृतीयप्रश्नः

 स्तन्यपानाहारोपजीव्यकार्यविशिष्टबालामयानां निवर्तकं ब्रूमः । तन्निवर्तकं रेचकप्रसाध्यम् । मातुराहारजातस्तन्यपानेन अमितत्वेन जातरुज उभयशरीरजन्यत्वात् । प्रायश आमप्रवृद्ध्या तत्तद्विरेचकं सुकुमारद्रव्ययोग्यकर्मकरणात् तत्तद्व्याधीनां निवर्तकमित्यर्थः ।

 ननु चाक्षुषप्रतीतिजन्यप्रमाप्रतिबन्धकलवणोष्णरसवद्द्रव्यसंशयविभ्रमौ चक्षुरिन्द्रियदोषजन्यौ । तन्निवर्तकैस्तु कथं निवर्तत इत्यत आह-- श्रोत्रेति ।

 श्रोत्रेन्द्रियाच्छब्दज्ञानम् ॥ ४० ॥

 श्रोत्रेन्द्रियजन्यशाब्दप्रमाप्रतिबन्धकतिक्तरसवद्द्रव्यादनं तत्संशयव्यतिरेकान्वयौ यज्ज्ञानप्रमाप्रतिबन्धकौ ।कषायतिक्तमधुररसाः परिशुद्धास्सन्तः निवर्तका भवेयुरिति वक्तव्यत्वात् । तथा सति रसनेन्द्रियविषयकरसज्ञानजन्यप्रतीतिप्रतिबन्धकसंशयविभ्रमौ केन कारणेन निवर्तनीयावित्यत आह-- रसनेति ।

 रसनेन्द्रियजन्यभ्रमादामविरसदोषादिकैकरसात्संशयविभ्रमौ भवतः ॥ ४१ ॥

 रसनेन्द्रियजन्यशुद्धरसज्ञानप्रतिबन्धकौ स्वादुरसवद्द्रव्यादनविभ्रमादिहेतुकौ यत्संशयव्यतिरेकनिश्चयौ यावदिन्द्रियज्ञानगोचरप्रमाप्रतीतिप्रतिबन्धकौ तद्विरुद्धद्रव्यादनं तद्धेतुरित्यर्थः ।

 घ्राणेन्द्रियविषयकगन्धज्ञानजन्यप्रमाप्रतिबन्धकसंशयविभ्रमौकेन हेतुना निवर्त्येते इत्यत आह-- घ्राणेति ।

 घ्राणेन्द्रियाद्गन्धप्रतीतिस्तथा ॥ ४२ ॥