पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५०

पुटमेतत् सुपुष्टितम्
118
आयुर्वेदसूत्रे

 घ्राणेन्द्रियजन्यशुद्धगन्धज्ञानप्रमाप्रतिबन्धकाम्लरसवद्द्रव्यादनं भ्रमसंशयहेतुकम् । तन्निश्चयस्तद्धेतुरित्यर्थः ॥

 श्रोत्रेन्द्रियविषयकशब्दज्ञानजन्यशाब्दप्रमाप्रतिबन्धकसंशयभ्रमौ कथं निवर्त्येते इत्यत आह-- श्रोत्रेति ।

 श्रोत्रेन्द्रियाच्छब्दज्ञानं तथा ॥ ४३ ॥

 श्रोत्रेन्द्रियजन्यशाब्दप्रमाप्रतीतिप्रतिबन्धककषायविरसद्रव्यादनं शाब्दिकसंशयभ्रमहेतुकं भवतीत्यर्थः ।

 त्वगिन्द्रियविषयकस्पर्शज्ञानजन्यप्रमाप्रतीतिप्रतिबन्धकतिक्तरसवद्द्रव्यादनं तत्संशयभ्रमजनकम् । यत्संशयव्यतिरेकनिश्चयौ प्रतिबन्धकौ तन्निश्चयस्तद्धेतुरिति न्यायेनैव निश्चय इत्यर्थः ।

 त्वगिन्द्रियविषयकज्ञानप्रमाप्रतीतिप्रतिबन्धकदोषनिवृत्त्यर्थं पोषकाधिक्यशोषकद्रव्ययोग्यकारणं तन्निवर्तकं भवतु । पोषकद्रव्याणां निवर्तकत्वं स्वादुद्रव्ययुक्तयोगकरणं यस्य भेषजं निवर्तकं भवति तदेव त्वगिन्द्रियमित्यत आह-- शोषकेति ।

 शोषकद्रव्याधिक्यजातासृक्प्रतिबन्धकपवनानलगतिजातदोषविषयकविपर्ययज्ञानं प्रमाप्रतिबन्धकहेतुकम् ॥ ४४ ॥

 ननु पञ्चेन्द्रियविषयकज्ञानं प्रतिबन्धकरुङ्निवर्तकं भवतु । पोषकद्रव्ययोगार्थशोषकद्रव्ययोगकरणं कथं भवेदित्यस्वरसादाह-- सार्द्रमिति ।

 सार्द्रद्रव्यं तत्र भेषजम् ॥ ४५ ॥