पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५३

पुटमेतत् सुपुष्टितम्
121
तृतीयप्रश्नः

 ननु धूळीपटलं दृष्ट्वा धूमभ्रमो यत्र भवति तत्र दोष एव हि कारणम्, न तत्प्रमाजनकसामग्री । तथा सति दोषोत्पन्नकाले दोषसामग्रीसत्वात् सर्वत्रापि भ्रम एव स्यादित्यत आह-- दोषेति ।

 दोषजन्यज्ञानविषयको विपर्ययः ॥ ५१ ॥

 विपर्ययज्ञानमात्रस्य दोषजन्यत्वात् पीतश्शङ्ख इति भ्रमस्थले श्वैत्यानुमानं भ्रमनिवर्तकं भवतीत्यर्थः । ननु शुक्तीन्द्रियविषयकसंसर्गानन्तरं शुक्तिविषयकज्ञाने जाते सति अहं शुक्तिविषयकज्ञानवानिति प्रतीतिर्भवति । तदनन्तरं तत्रैव अन्यस्य भ्रमो जायते । अन्यपुंसः अतस्मिन् तदिति ज्ञानमुत्पन्नमिति अन्येन वाक्ये प्रयुक्ते सति शक्तिज्ञानानुभवाद्देवदत्तस्य च शब्दज्ञानानन्तरं ममोत्पन्नं शुक्तिज्ञानं प्रमाणं वा न वेति पूर्वानुभूतविषयिकायां देवदत्तस्य च शुक्तिज्ञानविषयकप्रतीतौ विकल्पो जायते । तद्भ्रमज्ञानं रसविरसजन्यरोगहेतुजं न भवतीत्यस्वरसादाह-- शब्देति ।

 [१]शब्दप्रयोगजनितज्ञानप्रतीतिविषयो विकल्पः ॥

 मदिन्द्रियार्थगोचरयोग्यपुरोवर्तिद्रव्यं शुक्तित्वज्ञानविषयकज्ञानं भवितुमर्हति समर्थप्रवर्त्तकत्वात् । अस्मिन्विषये तदुत्पन्नं ज्ञानं रजतविषयकं संशयज्ञानग्राहकसामग्रीव्यतिरिक्तसामग्रीजन्यत्वात्, एतद्रजतविषयकज्ञानं अप्रमाणं असमर्थप्रवृत्तिजनकत्वात् इत्यनुमानविधया संशयनिवृत्तेः कर्तुं शक्यत्वात् । अत्र संशयभ्रमजनकरसविरसद्रव्यादनस्य अदृष्टत्वात् परप्रयुक्तवाक्यजन्यज्ञानं प्रमाविषयकं भवतीत्यर्थः ।

 AYURVEDA
16
 


  1. योग. I. 9.