पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५६

पुटमेतत् सुपुष्टितम्
124
आयुर्वेदसूत्रे

 मधुररसवद्द्रव्यादनं यस्यास्ति तत्परिमाणवशात् सात्विकगुणोदयो भवति । तत्सात्विकगुणमहिम्ना सर्वपदार्थोपस्थितिं मनसा सङ्ग्रहीतुं शक्यत एवेत्यर्थः । तस्मात्सोऽयमिति व्यपदेशो भवतीति प्रतीयते ।

 ननु शुद्धरसपरिणामेन सात्विकगुणोदयात् इन्द्रियार्थसंयोगे सति तद्वति तत्प्रकारकतया तन्निष्ठप्रामाण्यं ग्रहीतुं शक्यते । विरसान्नादनेन रोगी भवन् अतद्वति तत्प्रामाण्यं गृह्णाति, तत्र दोषसामग्र्या बलवत्त्वात् इति रसविरसद्रव्यादनं प्रामाण्याप्रमाण्यग्राहकसामग्री इत्युक्ते इदानीं योगाभ्यासवशात्प्रामाण्यं ग्रहीतुं शक्यत एवेत्यस्वरसादाह-- इतरेति ।

 [१]इतरेन्द्रिययोगविरामोऽन्तर्नियमितोऽभ्यासः ।

 स्वस्य इन्द्रियार्थसन्निकर्षे सति तज्ज्ञानविषयकज्ञाननिष्ठाप्रामाण्यज्ञानप्रतिबन्धकाः इतरपदार्थारोपणसामग्रीसंपादनविषयार्थाः इतरशब्देन प्रतिपादिताः । स्वेन्द्रियविषयज्ञानग्राहकसामग्र्यां सत्यां तद्विषयकज्ञानं तद्विषयकज्ञानाभावश्च । एवमितरेन्द्रिययोगविरामः । तद्विरामः अन्तरिन्द्रियेण मनसा अन्तरात्मनि अभ्यासवशात् नियमितः, तस्य प्रत्ययेन नियमेन पुरोवर्तिनि प्रामाण्यं गृह्यत एवेत्यर्थः ॥

 इदंत्वेन ज्ञातं वस्तु इतरभिन्नं भासते । ममोत्पन्नं ज्ञानं संशयभ्रमान्यविषयकं समर्थप्रवृत्तिजनकत्वात्, इत्यनुमानविधया प्रामाण्ये गृहीते विरसद्रव्यादनस्य अन्तस्स्थितदोषजन्यरोगस्य बलवत्त्वात् पुरोवर्तिनि संशयनिवृत्तिः कथं स्यादित्यस्वरसादाह-- विषयेति ।


  1. योग. 1.13.