पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८७

पुटमेतत् सुपुष्टितम्
255
पञ्चमप्रश्नः
क्षित्यादिमनोऽन्ताः षडृतव इति ।
७३
 
षड्रसास्समरसास्ताः कलारूपाः कलाख्याः प्रत्यहं प्रदृश्यन्ते ।
७४
 
क्षितिमब्भक्तकलाः पुष्णन्ति ।
७५
 
आपोऽनलपोषिताः ।
७६
 
अनिलादनलः ।
७७
 
अनलादाकाशः ।
७८
 
[१]अनन्तरं मन ।
७९
 
मनोयुगात्मेत्यभिधीयते ।
८०
 
एभिरावृतं शरीरम् ।
८१
 
षट्पदार्थजाताष्षड्रसात्मकास्तत्तद्द्रव्यादेशा इत्युपदेशः ।
८२
 
तत्तद्रसानास्वाद्य विरक्तमनोजः अन्योन्यमन्योन्यमनुभूयते ।
८३
 
स्वतस्स्वयमेवंवित् ।
८४
 
तत्तल्लोकात्प्रेत्य एतमानन्दमयमात्मानमुपसङ्क्रामति ।
८५
 
एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।
८६
 
एतं मनोमयमात्मानमुपसङ्क्रामति ।
८७
 
इमान्लोकान्कामरूप्यनुसंचरन्नेतत्साम गायन्नास्ते ।
८८
 
ऊर्ध्वाऽधस्तिर्यङ्मयूखानलो भवति ।
८९
 
तच्छाखाग्रविराट्पुरुषस्सर्वमश्नुते ।
९०
 
अनामपालनमनामयहेतुकम् ।
९१
 
धातुपोषकमानन्दहेतुकम् ।
९२
 
रसद्रव्यविज्ञानमानन्दहेतुकम्।
९३
 

  1. अनन्तं--A