पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०५

पुटमेतत् सुपुष्टितम्
273
अष्टमः प्रश्न:
संविदा देयम् ।
८१
 
वित्तशाठ्यं न कारयेत् ।
८२
 
तस्माद्विषयप्रवृत्त्या सुखमेकमनुभूयते ।
८३
 
धर्मार्थकामहेतुपूर्वकम् ।
८४
 
मध्यमस्सर्वपुरुषार्थः ।
८५
 
प्रकाशयेत्पण्डितानाम् ।
८६
 
न पीडयेन्नातिलालयेदिन्द्रियाणि ।
८७
 
एवं सततम् ।
८८
 
न हिंस्यात्सर्वभूतानि ।
८९
 
प्रातरविकारं निरीक्षयेत् ।
९०
 
विसृष्टविण्मूत्राद्विमलाशयः ।
९१
 
सर्वात्मानं स्वशरीरवत्पश्यति ।
९२
 
देवब्राह्मणगोऽर्थिनस्सुपूजयेत् ।
९३
 
विधिनियमिताचारवान् भुङ्क्ते ।
९४
 
आयुरारोग्यमैश्वर्यं यशोलोकांश्च शाश्वतान् ।
९५
 
अर्कानिलानलनक्षत्रादयः कालचक्रसिद्धाः प्रचरन्ति ।
९६
 
विविधसुखं कालचक्रं प्रयच्छति ।
९७
 
स कालस्सर्वं सृजति ।
९८
 
स सर्वजगत्पोषकः ।
९९
 
स एव नाशहेतुकः ।
१००
 
नित्य[१]नियन्ता स एकः ।
१०१
 
स एवंवित् ।
१०२
 
जगदन्नमयं करोति ।
१०३
 
कालकर्मवशात्तत्तत्फलं प्रददाति ।
१०४
 

इत्यायुर्वेदस्य अष्टमः प्रश्नः समाप्तः.


 AYURVEDA
35
 


  1. नित्यो--A.