पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२३

पुटमेतत् सुपुष्टितम्
291
त्रयोदशः प्रश्नः
नाजारितं रसं मारयेत् ।
१८
 
जारिता रसा आरोग्यभक्तिमुक्तिप्रदायकाः ।
१९
 
सोमरसास्सपित्तास्सविषाः पाकीकृता रसासृङ्मांसगामपित्तज्वरानुगत पवनपित्तविभ्रमतन्द्रारुग्दाहदोषप्रजागरोपनिवर्तकाः ।
२०
 
मृतलोहामृतं सपाकीकृताश्शुद्धरसाः मेदोस्थिगतविकारानुसरितपवनपित्तद्वन्द्वहेतुकरसजीर्णाजन्यामपित्तविषक्रिमिकण्ठकुब्जसिताङ्गकर्णिकरक्तजिह्वातले तन्द्रादाहशोषप्रकोपनिवर्तकाः ।
२१
 
यावद्गन्धपवनाजीर्णजन्यामविकारकवचनदोषा यावद्बहिर्दृश्यन्ते, यावद्गन्धेतराजीर्णजन्यामविकारपित्तदोषा यावद्देहे प्रभवन्ति, यावद्गन्धपवनाजीर्णजन्यामविकारपित्तजनकदोषाः यावद्बहिः प्रदृश्यन्ते; ताव[१] द्गन्धविशेषाज्ञानं दोषत्रयपूरितहेतुकाजीर्णजन्यामपचवनर्वविकारदोषाः ।
२२
 
रसविरसवद्द्रव्यादनाजीर्णजन्यामविशेषः पित्तदोषः ।
२३
 
न तैजनजन्यः पित्तदोषः ।
२४
 
बहिःस्थिता दोषा दन्तविकारकारकाः ।
२५
 
पञ्चाशद्वर्णाधिष्ठिता यथायोगं तथा तत्तदङ्गाभिवर्धकाः ।
२६
 
बाह्याग्निरग्निस्थाने ज्वलयति ।
२७
 
अग्निर्मे वाचि श्रितः, वाग्घृदये, हृदयं मयि, अहममृते अमृतं ब्रह्मणि ।
२८
 
वाक्प्रवर्तकः[२] सिराधमनीः प्रज्वलयति ।
२९
 
वायुर्मे प्राणे श्रितः । प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३०
 
  1. 'याव' इत्येव मूले पाठः.
  2. वायुः प्रवर्तकः.