पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३४

पुटमेतत् सुपुष्टितम्
2
आयुर्वेदसूत्रे

वायुः पित्तं कफश्चेति त्रयो दोषास्समासतः[१]

 धातुवृद्धिकारकद्रव्याणां तावद्वृद्धिमात्रफलमुद्दिश्य प्रवृत्तिश्चेत् अल्पफलमिति आयुर्वेदप्रवृत्तेः बहुपुरुषार्थप्रदायकत्वादित्याशयं मनसि निधायाह-- चिरेति ।

 चिरायुरिच्छा[२]प्रवृत्तिरायुर्वेदार्थपुरुषार्थोपपादिका ॥

 चिरशब्देन कार्यसिद्धिद्रव्यादने जाते आयुष्कामयमानस्य प्रवृत्तिः इच्छतः पुरुषस्य चिरायुर्मे भूयादिति कामनाविषयकप्रवृत्तिः शास्त्रसम्प्रदायकथितविषयकानुभवहस्तकौशल्यादिपाण्डित्यं यस्यास्ति तस्य ईदृशप्रवृत्तिः पुरुषार्थोऽयमिति चिरायुरिच्छाप्रवृत्तिविषयः । आयुर्वेदार्थपुरुषार्थोपपादिकेति प्रयोजनम् । अत्र सूत्रस्थानवचनम्--

आयुष्कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥

 नन्वस्मिन् शास्त्रे प्रयोजनं आयुर्वेदार्थपुरुषार्थोपपादिकेति प्रयोजनमित्युक्तं तथा सति रोगाभावकार्यहेतुतायाः कारणत्वं न स्यादित्यस्वरसादाह-- तद्धेत्विति ॥

 तद्धेतुभूतार्थं रक्षेत् ॥ ३ ॥

 तद्धेतुभूतार्थो नाम अरोगकार्यहेतुभूतार्थः । तदेव प्रयोजनम् । तद्रक्षणमेव फलीभूतार्थं तद्धेतु करणीयमित्यर्थः । अत्र सूत्रवचनं--

विचारयित्वा सर्वाणि नित्यं देहं निरीक्षयन् ।
अविकारं निरीक्ष्यैनं पथ्येनैव च तं हरेत् ।
जीर्णाजीर्णाविवेकत्वं जिह्वायां विद्यते नृणाम् ॥[३]

  1. अष्टाङ्गसूत्रं. 1-6
  2. रिच्छेत्प्रवृत्ति
  3. अष्टाङ्गसूत्रं. 1--2.