पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३७

पुटमेतत् सुपुष्टितम्
5
प्रथमप्रश्नः.

 [१]योग्यैस्तच्च निवर्तयेत् ॥ ७ ॥

 अभिघातामयजन्यरुङ्निवर्तकरेचकोपयोगिद्रव्यरसैः भाव्यं यत् तद्योग्यमित्यर्थः । यावदभिघातामयस्तच्छब्दार्थः । तं निवर्तकद्रव्येण रेचयेदिति । अत्र सूत्रवचनं—-

आमदोषं महाघोरं वर्जयेद्विषसंज्ञितम् ।
विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः[२]

 ननु इन्द्रियाणां रोगहेतुकत्वं प्रतिपादयितुं इन्द्रियातिलालनातिपीडनाद्भवतीति यदुक्तं तन्न रोचते । अतिमात्रभोजनमामहेतुकं भवति । आमसंग्रह एव सर्वरोगकारणम् । आमनिवर्तकत्वं युक्तमित्यस्वरसादाह-- अनामेति ।

 अनामपालनं कुर्यात् ॥ ८ ॥

 यस्मादामसंग्रहाभावस्यैव रोगाभावहेतुकसामग्रीत्वं तस्मादनामपालनं प्रत्यहं विधिरिति । आमं पालयतीत्यामपालनं, आमपालनं न भवतीत्यनामपालनं कार्यमित्यर्थः । अत्र अनामपालनकर्मकरणस्य हेतुवचनं सुत्रे प्रतिभातम् ।

मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका ।
मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि[३]

 ननु ज्वरादीनामप्रवर्तकसामग्री जठराग्निप्रवर्तकसामग्री । तस्मादनामपालनमप्रयोजकं स्यादित्यत आह-- आममिति ।

 आमं हि सर्वरोगाणाम् ॥ ९ ॥

 आममेव कारणमिति, हिशब्दः प्रसिद्धिवाचकः । अत्र सूत्रवचनम्--


  1. योगै.
  2. अष्टाङ्गसूत्रम्. VIII-14.
  3. अष्टाङ्गसूत्रम्. VIII-1.