पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५०

पुटमेतत् सुपुष्टितम्
18
आयुर्वेदसूत्रे

 रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः तत्परित्राणकाः ॥ ४० ॥ ।

 देहस्य सप्तधातुमयत्वात् ते रसास्सप्तधातून्यथाक्रमं परिपालयन्ति । तेन सप्त धातवः प्रत्यहं त्रायन्त इति तत्परित्राणकाः । तत्र वचनं--

ते रसा नु रसतो रसभेदाः
तारतम्यपरकल्पनया च ।
सम्भवन्ति गणनां समतीताः
दोषभेषजवशादुपयोज्याः[१]

तत्परित्राणकाः शरीरास्थितदोषान्समासन्तः शरीरसंरक्षका रसाः । रसादीनां प्रकोपरूपकार्थकारणत्वं वक्तुमयोग्यत्वात् तदर्थं दोषा एव सुप्रसिद्धाः । अतस्त्रयाणां षड्भिस्साकं कार्यकारणभावः प्रसिद्ध इत्यत आह-- स्याद्विति ॥

 स्वाद्वम्लकटुकाः पाया रसाः ॥ ४१ ॥

 यथा समदोषा यथाग्निप्रवर्तकाः ॥ ४२ ॥

 ते रसाः पाके स्वाद्वम्लकटुका भवन्ति । रसास्समाश्चेद्दोषा अपि समा एव । ते दोषा रसान्वयादिना प्रकोपरहितास्सन्तः जठराग्निप्रवर्तका इत्यर्थः । अत्र सूत्रवचनं

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।

षड्रसानां पाके त्रिधा विभावित्वं प्रतिपादितम् । ननु षण्णां मध्ये त्रिधा विभावित्वं दोषत्रयाणामेव षड्भिस्साकं कार्यकारणत्वं भासते । तदन्यत्रयाणां का गतिरित्यत आह-- सिद्धा इति ।


  1. अष्टाङ्गसूत्रं. XI.44.