पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८२

पुटमेतत् सुपुष्टितम्
50
आयुर्वेदसूत्रे

चेतन्यः चित्तवृक्षाणां नानायोनिषु जन्मसु ।

नानायोनिषु तेषु चेतन्यश्चित्तं आविर्भवति तादृशमित्यर्थः ।

 ननु पैतृकास्त्रयः मातृजाश्चत्वार एवं सप्तधातुमयं शरीरमिति शरीरकार्यस्य कारणत्वं प्रतिपादितम् । एवं सति श्रुतिविरोधस्स्यात् । "आत्मन आकाशस्सम्भूतः। अकाशाद्वायुः" । इति विद्यमानत्वात् । अन्तस्स्थितधातुपोषणं कुर्वन्ति ते । तस्मादेव व्याख्यानमयुक्तमित्यस्वरसादाह-- यत्रेति ।

 यत्रस्था रसास्तत्तद्भूतजातास्ते धातुपोषकाः ॥

 यत्र स्थिताः तत्तदवच्छेदकगुणाधिक्यं यत्र भासते तदवच्छेदकावच्छिन्ना रसास्तदवच्छेदकावच्छिन्ना भवन्तः तत्तद्धातुजनका इति ते रसा धातुपोषकाः ॥

 अथात आदिभूतं यः कर्ता यावत्कृतेस्तथा तदेव भेषजं मनःकामहृद्गतकफशुक्लादिभिरावृतं शरीरं दश ॥

इत्यायुर्वेदस्य प्रथमप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसंमतं प्रतिसूत्रव्याख्यानं
लो को प का र क म् .
प्रथमप्रश्नः समाप्तः.