पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८८

पुटमेतत् सुपुष्टितम्
56
आयुर्वेदसूत्रे

 सरन्ध्रकाभ्यन्तरधरास्त्रयस्त्रयस्सिराः । पादयोश्चतुस्त्रिंशत्सरन्ध्रकाभ्यन्तरधराः ॥ ८ ॥

 अस्यार्थः--

 काश्चिदभ्यन्तरधराः काश्चित्सरन्ध्रकाः एकैकशस्त्रिसिरावृताः । सावकाशद्रव्यस्य व्याप्याकाशत्वेन शरीरस्य पश्चभूतात्मकत्वेन आकाशद्रव्यस्यापि तत्प्रविष्टत्वात् तस्य त्रित्रिसिरावृतद्रव्यत्वात् गर्भाशये स्रावयितुं युक्तमित्यर्थः । अत्र त्रित्रिसिरवृताः सरन्ध्रकाभ्यन्तरधराः सप्तशतसङ्ख्याकाः पादमस्तकाधिष्ठिता इत्यर्थः । मातृगर्भाशये तदङ्गानि तत्रैव स्रवन्तीत्युक्तम् । तदेव विवृणोति-- पादेति । पादयुग्मस्थितपद्मं गर्भाशये स्रावितत्वात् तत्पादयुगमजायत । अवर्णद्वयमपि तत्रैवाजायत । तदनन्तरं मातृजानुस्थितत्रिसिरावृतं च मातृगर्भाशये कुणपपिण्डरूपस्याविर्भावे कथं नु मातुरङ्गसार एव तत्राविर्भवतीत्यत आह-- पादेति ।

 पादस्थितपद्ममवर्णजनकं चतुस्त्रिंशत्सिरावृतम् ॥ ९ ॥

 मातुरङ्गभूतपादं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकसरन्ध्रकाभ्यन्तरं चतुस्त्रिंशत्सिरावृतं तत्पादस्थितावर्णं वामपादे स्वरितप्लुतसहितावर्णात्मकं पादयुगमजायतेत्यर्थः । तदूर्ध्वाङ्गं जानुयुगं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकमजायतेत्याह--जान्विति ।

 जानुपद्मगतमिवर्णजनकं चतुस्त्रिंशत्सिरावृतम् ॥

 सरन्ध्रकाभ्यन्तरधरचतुस्त्रिंशत्सिरावृतं वामेतरजानुयुगं स्वरितप्लुतसहितेवर्णद्वयं गर्भाशये स्रावितं तज्जानुयुगमजायतेत्यर्थः ।