पृष्ठम्:आर्यभटीयम्.djvu/101

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः ११ ] ज्यापरिकल्पना

इत्यनेन प्रदर्शिता । तदुभयाग्राद् वृत्तकेन्द्रप्रापिणी सूत्रे प्रसार्य रेखे कुर्यात् । एवमिदं विष्कम्भार्धबाहुकं समत्न्यश्रक्षेत्रम्। तत्र या ज्या सा भूमि:। तदर्ध भूम्यर्धम् । षोडशानां समचापानामर्धस्य काष्ठाष्टकस्य ज्या भूम्यर्धतुल्या । सा च 'धीव्यथया' (1719). अस्य वर्गं बाहोर्व्यासार्धस्य वर्गाद्विशोध्य शेषस्य मूलमवलम्बकः । स च षोडशज्यार्धतुल्यः । तच्च ‘हसद्धरः' (2978). तेन च दीर्घचतुरश्रमुत्पन्नम् । तस्य' षोडशज्यार्धतुल्य' आयामः । व्यासार्धदलतुल्यो विस्तारः । व्यासार्धतुल्यः कर्णः । एतत् षोडशज्यार्धं व्यासार्धाद् विशोध्य शेषं काष्ठाष्टकशरः 460. अस्य अष्टमज्यार्धस्य च वर्गसमासमूलं अष्टमज्यार्धायामस्य तच्छरविस्तारस्य दीर्घचतुरश्रस्य कर्णः । सः समचापानामष्टानां ज्या । तद्दलं चापचतुष्कज्यार्धम् । तच्च 'नृलीजन:' (890). एषा भुजा, व्यासार्धं कर्णः । तद्वर्गविशेषमूलं चापविंशतेज्यार्धम् । तच्च ‘पुत्रबलः' (3321). एतद् व्यासार्धाद्विशोध्य शेषं काष्ठचतुष्कशरः 117. अस्य चतुर्थज्यार्धस्य च वर्गयोगमूलार्धं काष्ठद्वयज्यार्धम् । तच्च ‘धीभवनः' (449). 'एतद् व्यासार्धवर्गविश्लेष मूलं द्वाविंशज्यार्धं 'धनाविला' (3409). एतद् व्यासार्धाद्विशोध्य शेषं द्विकाष्ठशर: 29. एतद्-द्विज्यार्ध'वर्गयोगमूलार्धं प्रथमज्यार्धं 'शरीरम्' 225. एतद् व्यासार्धवर्गविश्लेष मूलं त्रयोविशज्ज्यार्धं ‘कालभूगु:” (3431). एतद् व्यासार्धाद्विशोध्य शेषमाद्यः शरः 7. व्यासार्धं चतुर्विशतिकाष्ठस्य शरः। ज्यार्धं च 'जलेवलम् (3438). अनयोर्वर्गयोगमूलार्धं द्वादशज्यार्धं 'कलाभर:' (2431). एतद् व्यासार्धाद्विशोध्य शेषं द्वादशशरः 1007. एतद् द्वादशज्यार्धवर्गयोगमूलार्धं काष्ठषट्कज्यार्धं 'मयालया' (1315). एतद्-व्यासार्धवर्गविश्लेष मूलम् अष्टादशज्यार्धं 'सुसङ्कुलम्' व्याखया - 1. A. D. E. प्रापि

       2. B. C. समत्र्यक्षं क्षेत्रम् ; D. समत्य्रक्षि क्षेत्रम्
       3. D. E. भ्रत्र
       4. D. हस्तद्धुर:
       5. A. adds च
       6. A. E. ज्यातुल्य
       7. E. नलजेन
       8. A. B. C. एषां भुजा
       9. B. C. चतुष्क
      10. E. वर्गसमासमुलार्धं
      11. A. एष तद्
      12. A. C. E. विशेष
      13. E. धनावलि:
      14. B. C. द्वितीयज्यार्घ
      15. A. C. E. om.शरीरम्
      16. C. D. E. विशेष
      17. A. कलाभागा:
      18. A. D. 1006
      19. B. D. स्मयालया (D. न्य:)
      20. D. E. विशेष