पृष्ठम्:आर्यभटीयम्.djvu/116

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

♥ሶ፧ गणितपादे [ गणितe [ मूलफलम् | मूल फलानयनमार्ययाऽऽह मूलफल सफल का लमूलगुणमर्धमूलकृतियुक्तम् । मूल मूलाधोंन कालहृतं स्यात् स्वमूलफलम् ॥ २५ ॥ मूलस्य शतादे: वृद्धिरूपं फलं, सफलम् स्ववृद्धया सहितं कालेन मूलेन' च गुणितं, मूलार्धस्य वर्गेण च युतम्? । एवंविधस्य यन्मूलं तन्मूलार्धेन हीनम् , कालेन हृतं स्वमूलस्य शतादेः फलं भवति । उद्देशकः-- शतस्य मासिकी वृद्धिवृंद्धया दत्ता तया क्वचित् । मासैश्चतुभिः षड् जाता मासिकी वृद्धिरुच्यताम् ॥ न्यासः-मूलफल सफलम् 6, कालेनानेन 4, गुणितम् 24, मूलेन 100, गुणितम् 24,00, मूलार्धस्य वर्गेण 2500, युक्तम् 4900. ग्रस्य मूलम् 70, पूर्वमूलार्धेन 50, ऊनम् 20, कालेन 4, हृतं स्वमूलस्य शतस्य वृद्धिः 5. ‘एतावती शतस्य मासिकी वृद्धिः । तयैव वृद्धया ग्रन्यत्र प्रयुक्ता चतुभिर्मासैः षट् सम्पन्ना । इति पञ्चविशं सूत्रम् ।। २५ ।। त्रैराशिकम् वैराशिकगणितमाह त्रैराशिकफलराशि तमथेच्छाराशिना हतं कृत्वा । लब्धं प्रमाणभजितं तस्मादिच्छाफलमिदं स्यात् ॥ २६ ।। -- D. नयनमाह ; E. नयनार्थमार्ययाह A. B. C. Hapl. om. of àra D. E. Ri 4. E. adds aft E. trfircrafat'ss