पृष्ठम्:आर्यभटीयम्.djvu/127

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकौ ३२-३३ । তুল্লাহ্মাহ: V इति । कथमपवर्तनराशिज्ञायते । तदप्युक्तम् विभजेत हरविभाज्यौ परस्परं यावदेति संशुद्धिम्। एकस्तयोस्तदपरच्छेदो हरभाज्ययोर्भवति ॥ इति । एवमपवर्तनस्य' सम्भवासम्भवाद उदाहरणस्य खिलाखिलत्वं विज्ञाय श्रप्रपवर्तनसम्भवे° सति हरभाज्यौ क्षेपं चापवत्र्य कुट्टाकारः कर्तव्यः । ततः ‘शेषपरस्परभक्तं मतिगुणम्’ (गणित० 32) इति पूर्ववत् । अग्रान्तरं उद्दिष्टं संख्यान्तरं क्षेपम् इत्यर्थ. । श्रत्त्रायमालापः-प्रयं भाज्यराशिः केन गुणितः उद्दिष्टसंख्यान्तरं प्रक्षिप्य विशोध्य वा अनेन हारेण शुध्यतीति एवं निश्चित्य मतिकल्पनादि कार्यम् । 'अधउपरि गुणितमन्त्ययुक्र' (गणित० 33) इत्यादि पूर्ववत् । ऊनाप्रच्छेदभाजिते शेषम् ऊनसंख्येनापवर्तितेन भागहारेण भाज्येन च क्रमादुपर्यधोराश्योविभक्तयोः शेषः कुट्टाकारः तत्फलं च भवति । श्रन्विष्यमाणो' गुणकारस्तदागतं फलं च भवति इत्यर्थः? । श्रधिकाग्रच्छेदगुणम्' (गणित० 33) इत्यादि निरग्र कुट्टाकारे' नोपयुज्यते। उद्देशकः-- यमरुद्राः हताः केन युताः सप्तभिराहृताः ॥ यमाष्टादशभिः शुद्धाः शीघ्रं गुणफले वद ॥ न्यासः-भाज्यः 112. हारः 182. क्षेपः 7. श्रप्रत्र छेदभाज्ययोः परस्पर भक्तशेषः 14. ग्रनेनापवतितौ भाज्यहारौ'° 8, 13. क्षेपः 7. एतयोर्हरभाज्ययोः परस्परभजनादागता फलवल्ली समा 1, 1, 1, 1. शेष: ग्रै. अयं रूपात्मको STS-1. B. D. E. om. RT 2. A. C. सम्भवात् सम्भवत्वं; D. सम्भवासम्भवं; E. सम्भवं 3. D. Hapl. om. of fąFT 4. E. खिलत्वमखिलत्वं च। 5. A. B. C. अपवर्तने सम्भवे 6. A. C. afq64HTi; B. IgG4 HTi (wr.) 7. A. B. C. om. Fqëằ: 8. A. छेदभाजिते गुणम् (wr.) 9. A. कुट्टाकारा ये; C. कुट्टाका ये; B. E. कुट्टाकारेषु 10. D. E. भाज्यभाजकी