पृष्ठम्:आर्यभटीयम्.djvu/128

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VQ, गणितपाहे। I गणित० भाज्यःकेन गुणितः सप्तभिर्यतो द्वाम्यां शुध्यतीति लब्धा मतिः' 1. 'लब्धं फलम् 4. सर्वेषामुपर्यधोभावेन स्थापना 1 'ग्रध उपरि गुणितम्' इत्यादिना वल्लीमुपसंहत्य जातो राशि:' उपरि 17, श्रधः 11, उपरिस्थितमप्यपवर्तितहारेण त्रयोदशभिर्हृत्वा* लब्धः कुट्टाकारः 4. ग्रधःस्थमपवर्तित”भाज्येनाष्टकेन छित्वा शेषः फलम् 3. श्रप्रत्रोद्दिष्टहरभाज्ययोरपवर्तनस्य विद्यमानत्वात् क्षेपस्य तदभावाद् उद्दिष्टोदाहरणं खिलमिति वक्तव्यम् । श्रपवतितभाज्यहरयोः क्षेपस्य च त्रयाणामपवर्तनाभावात् श्रप्रपवर्तित*रूपमुद्दिष्टं क्षेपं चोदाहरणान्तरं भवत्येव । तेनाष्टकश्चतुभिर्गुणित:° क्षेपेण सप्तकेन युक्तः' त्रयोदशभिर्भक्त:" शुध्यतीति । तत्र लब्धानि फलानि त्रीणि । गुणफलयोः क्रमेणापर्वातंतहरभाज्याविष्टगुणौ क्षेपौ भवतः । तेऽपि गुणफलानि स्युः । श्रपवर्तितहारभाज्यौ 13, 8. एतावेकगुणौ* क्षिप्त्वा जाते गुणफले 17, 11. द्विगुणौ क्षिप्त्वा जाते 30, 19, एवमादिः। पृष्ट एवोदाहरणे यदा चतुर्दश क्षेपः, तदा भाज्य-हर-क्षेपणां त्रयाणां* चतुर्दशकस्यापवर्तनस्य सम्भवात्'* श्रप्रखिलमुदाहरणम् । भाज्यः 112. हारः 182. क्षेपः 14. चतुर्दशभिरपवत्र्य जातम्-भाज्यः 8, हारः 13, क्षेपः 1. श्रप्रत्रानीतो गुणः 8. फलम् 5. गुणफलयोरपवर्तितं हारं भाज्यं च यावदिच्छं क्षिप्त्वा गुणफलसहस्रमादेष्टव्यम् । गुणः 21, फलम् 13. श्रप्रथवा गुणः 34, फलम् 21. अथवा गुण: 47, फलम् 29. एवमादि" । एवं भागहारादूने भाज्ये" क्रिया'। TaTEST- 1. A. C. FaseqHfèT: 2. D. E. add a 3. B. C. स्थापनम् 4. D. E. TSqrtrag"TıfatiT ąFIriff etc. for og etc. 5. D. E. WTF RTf 6. D. E. दशकेन हृत्वा 7. E. Hapl. om. मपवतित [भाज्येन***to श्रप्रपवतित] भाज्य, two lines below. 8. E ef 9. E. तेनाष्टकं चतुभिर्गुणितं 10. E. युतं 11. E. RąFf 12. E. एतदेवैकगुणौ 13. A. B. D. om. YTTUTŤ 14. B. सद्भावात् 15. D. qąHIfè: 16. A. B. दूनभाज्ये 17. E. क्रिया for प्रक्रिया