पृष्ठम्:आर्यभटीयम्.djvu/129

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकौ ३२-३३ ] জুল্লাহ্মাহু: VQV) अधिके तु पूर्ववत् फलवल्लीमानीय विषमे पदे मर्ति परिकल्प्य वल्ल्युपसंहारादिकृते उपरिस्थं फलम्, ग्रधःस्थो गुणकारः इत्येतावान् विशेषः । स चैतावेव हरभाज्यौ व्यत्यस्य प्रदर्श्यते-भाज्यः 182, हारः 112, क्षेपः 14. पूर्ववदपवर्त्य - भाज्यः 13, हारः 8, क्षेपः 1. श्रप्रत्रोक्तेन प्रकारेण लब्धो* गुणः 3, फलम् 5. अनयोः क्षेपौ 8, 13. अथ क्षेपम् ऋणम् परिकल्प्यापवर्तनादि कृत्वा लब्धो गुण; 5, फलम् 3, क्षेपः पूर्ववत् । श्रयमेव कुट्टाकारो ग्रहविषये प्रदर्श्यते । तत्त्रोदाहरणमादित्ये प्रदर्श्यते- श्रयत्त्र रविभगणाः केन गुणिता: उद्दिष्टसंख्यान्तरं विशोध्य युक्त्वा वा भूदिवसानां शुद्धं भागं* दास्यन्तीति प्रश्नसन्निवेशः । ग्रत्र श्रपवर्तनम् उक्तवत् कृत्वा कुट्टाकारविधिः कर्तव्यः । उक्तं च क्ष्मादिनेष्टगणान्योन्यभक्तशेषेण भाजितौ । हारभाज्यौ वृढौ स्यातां कुट्टाकारं तयोविदुः ॥ (महाभास्करीयम्, 1.41) इति । रविभगणाः 43,20,000. भूदिवसाः 1,57,79,17,500. ग्रनयोः परस्परभक्तशेषः 7500. श्रनेन द्ववप्यपवर्त्य दृढो रविभगणः 576. दृढो भूदिवसः 2,10,389. एतदेव युगरविदिवस‘संख्यानम् । उद्देशकः-- रवेईढगणो भाज्यो भाजकोऽपि रवेर्युगम् । क्षयो रसेषुबाणः स्याद् गुणं लब्धि च मे वद ॥ न्यासः-भाज्यः 576. भाजकः 2,10,389. ऋणक्षेपः 556. परस्परभजनादागता वल्ली 365, 3, 1, 6, 2, 4. वल्लीशेषः श्रृं. शोध्यक्षेप:* 556. अत्र लब्धा मतिः 558. लब्धम् 1. सर्वेषामुपर्यधोभावेन start-1. A. C. qehā (wr.) 2. B. Hapl. om. Tristià ("T: to Tristì) "T:, two lines below. 3. A. B. D. gas for HTif 4. A.B. युगदिवस; E. युगरविदिन 5. D. ETèq; ; E. om. RST