पृष्ठम्:आर्यभटीयम्.djvu/137

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ४ | gefeiffe: ta युगपरिवर्ताः । इतरेषां षण्णां मन्दोच्चस्य स्थिरत्वात् स्वस्वभगणा एव युगे मन्दनीचोच्चपरिवर्ताः । कुजादीनां' पञ्चानां शीघ्रोच्चभगणोपदेशात् तत्स्वभगणान्तरं तत्तच्छीघ्रोच्चनीचपरिवत*भवन्ति । तत्रायं गतोच्च°नीचपरिवतनयनेऽनुपातः--यदि युगदिनैर्युगपरिवर्ताः, तदा युगयातभूदिनै:* क:* इति लब्धा याता; परिवर्ता: । शेषाद् द्वादशादिगुणितात् तेनैव हारेण राश्यादिक लभ्यते' । तत् तस्य ग्रहस्य मन्दकेन्द्र शीघ्रकेन्द्र वा भवति । द्वियोगन्यायसिद्धस्याप्यस्य' स्फुटोपयोगित्वेनान्तरङ्गत्वात् पृथगभिधानमिति । [ गुरोरब्दः ] गुरुवर्षाण्यपि पश्चाधेनाह गुरुभगणा राशिगुणा स्त्वाश्वयुजाद्या गुरोरब्दाः ॥ ४ ॥ गुरोर्युगभगणाः द्वादशगुणिता आश्वयुजाद्याः ग्रश्वयुगाद्यो" येषां त श्राश्वयुजाद्या गुरोरब्दाः ॥ तत्र मेषस्थे मध्यगुरावश्वयुगब्दः । वृषस्थे कातिकः" । मिथुनस्थे मार्गशीर्षः । ककिस्थे तैषः । सिहस्थे माघः । कन्यास्थे फाल्गुनः । तुलास्थे चैत्रः। वृश्चिकस्थे वैशाखः । चापस्थे ज्येष्ठामूलीय: । नक्रस्थे श्राषाढः । घटस्थे श्रावणः । मीनस्थे* भाद्रपदः । श्रप्रस्योपदेशः:* संहितोक्तफलज्ञानार्थम्। इति चतुर्थ सूत्रम् । ४ ।। [ सौरचान्द्रादिमानम् ] सौर-सावन-चान्द्र'*-नक्षत्रमानविभागमार्ययाऽऽह रविभगणा रव्यब्दा रविशशियोगा भवन्ति शशिमासाः । व्याख्या-1. B. C. om. कुजादीनां 2. B. Hapl. om. Af SIf IAafrI to groft Siff: HEt, next line. 3. A. B. Hfata 4. A. B. युगभूदिनैः; E. कलियातभूदिनैः 5. A. om. 5: 6. C. om. QT 7. A. B. राश्यादिका लाभ्यन्ते 8. A. सिद्धाप्यस्य 9. E. adds yi: 10. E. अश्वयुगब्द आद्यो 11. A. B. C. कार्तकिक: 12. A. B.C. figrita (wr.) 13. B. C. FîrèRT: 14. D. E. tr. SIFRSF