पृष्ठम्:आर्यभटीयम्.djvu/138

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ Istwa wo रविभूयोगा दिवसा भावर्ताश्चापि नाक्षत्राः ॥ ५ ॥ यावन्तो युगे रविभगणा उपदिष्टास्तावन्तो युगे रब्यब्दाः । तेन यदा मध्यमगत्या स्फुटगत्या वा मेषमर्क: प्रविशति, तदा क्रमान्मध्यस्फुट'- रविवर्षारम्भः । यदा मीनान्तस्थो* भवति तदा तत्समाप्ति; । मेषादिद्वादशराशिस्थितिकालो वर्षः । राशिस्थितिकालो मासः । भागस्थितिकालो दिनम् । कलास्थितिकालो घटिकेत्यवगन्तव्यम् । 'समार्कसमे' (गीतिका० 7) त्यस्यायं प्रपञ्चः । एवं सौरमान'मुक्तम्* । रविशशियोगा भवन्ति शशिमासाः रवेश्च शशिनश्च युगे यावन्तो योगा द्वियोगन्यायसिद्धाः तावन्तो युगे शशिमासा भवन्ति । शुक्लपक्षप्रतिपदाद्युपक्रमः, श्रमावास्यान्तपर्यन्तपर्यवसानश्चान्द्रो मास:” । तद्दिनमेका तिथिः, चन्द्राकन्तिरत्रिशद्भागभोगकालः । तत्कालषष्टिभागो नाड्य:* । तत्षष्टिभागो' विघटीत्येवं* चन्द्रमानम । रविभूयोगा दिवसाः रवेश्च भूमेश्च' युगे यावन्तो योगा द्वियोगन्यायसिद्धास्तावन्तो युगे रविसावनदिवसाः । युगरविभू'भगणयोरन्तरं युगसावनदिवसा इत्यर्थः । त एव भूदिवसा इत्युच्यन्ते । ते च ‘व्योमशून्यशराद्रीन्दुरन्ध्राद्रयद्रिशरेन्दु (लघुभास्करीयम्, 1.14) संख्या; 15,77,91,75,00, अनेनैव सावनेन शास्त्रीयस्सर्वो व्यवहारः । श्रप्रथ यातसावनदिनैः वर्तमानसावनाब्दमासगतज्ञानं तदधिपज्ञानं च* प्रदर्श्यते-‘स्तुत्यो° भूस्थैः कालकृत्' (13,17,416) (Kali3606, A.D. 504) इति व्याख्या-1. E. om. मध्यस्फुट 2. E, मीनान्तगो 3. D. E. TR HTĦ 4. E. om. Ts Ttit 5. B, C, qTrg Tel: - 6. D. Eifeat. T: 7. E. confused : चन्द्राकान्तरद्वादशद्वादशभोगकालः तत्कलाद्वादशभोगकालो घटि(?) तत्षष्टिभागो 8. D, E. विघटिकेत्येवं 9. D. E.ąką 10. A. B. C. om. 11. A. C. तद्दिवसं च ; B. तद्दिवसञ्ज्ञानं च 12. B. C. bēg for ēgt and corresponding 16 for 61' in the figure following.