पृष्ठम्:आर्यभटीयम्.djvu/144

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ कालक्ष्याषहे { কাল০ [ उत्सपिण्याविविभागः ] उत्सपिण्यादिविभागमाह— उत्सर्पिणी युगार्ध पश्चादपसर्पिणी युगार्ध च । मध्ये युगस्य सुषमा दावन्ते दुःषमेन्दूच्चात् ॥ & ॥ यस्मिन् काले प्राणिनामायुर्यशोवीर्यादीन्युपचीयन्ते स काल उत्सपिणीसंज्ञ:* । यस्मिन्नपचीयन्ते सोऽपसपिणीसंज्ञः। युगस्य पूर्वमर्धमुत्सपिणीसंज्ञ:* कालः, श्रप्रपरार्ध*मपसपिणीसंज्ञः° । युगस्य मध्यमत्र्यंशः सुषमाकालः, श्राद्यन्तौ त्र्यंशौ दुःषमा-संज्ञौ । एतत्सर्वमिन्दूच्चात् प्रभृति प्रतिपत्तव्यम्' । ग्रस्यार्थोऽभियुक्तैनिरूप्य वक्तव्यः' । इति नवमं सूत्रम् ।। ९ ।। [ प्रार्यभटीयप्रणयनकालः ] श्रप्राचार्यार्यभटः स्वशास्त्रप्रणयनमाह'- षष्ट्यब्दानीं षष्टि र्यदा व्यतीतास्त्रयश्च युगपादाः । व्यधिका र्विशतिरब्दा स्तदेह मम जन्मनोऽतीताः ॥ १० ॥ काले तत्रैव योगमेति, तावद्दिनं तद्ग्रहयुगम् । तच्च रवेः ‘धीजगन्नूपुरम्' (210.389) इति । चन्द्रयुगं 'स्मरोत्तमं शङ्करम्' (21,55,625) इति । श्रन्येषामपि कुट्टाकारोक्तं युगमानं द्रष्टव्यम् । एवं द्वित्र्यादिग्रहयुगम् ॥ एवं सप्तग्रहाश्चन्द्रोच्चपातसहितं मध्यमाकॉदयवेलायां मीनमेषसन्धिस्थाः पुनर्यावता कालेन तस्यामेव वेलायां तत्रैव योगं गच्छन्ति तावान् कालो ग्रहसामान्यं युगमिति । एतत्सर्वं कुट्टकजगणिते विस्तरेणास्माभिर्दशितम् । व्याख्या--1. E. विभागमार्ययाह 2. B. Hapl. om. TÄTT: [qft:HT to TiTT: FIFA, next line. 3. E. om. av: 4. E. ग्रपरमर्घ 5. E. सप्पिणीकाल: 6. A. E. प्रतिवक्तव्यम् 7. E. adds श्रप्रस्माभिस्तु न ज्ञायते । 8. E. प्रणयनकालमार्ययाह