पृष्ठम्:आर्यभटीयम्.djvu/156

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Գo * कोलकियापादे [ काल० | ग्रहभ्रमणप्रकार: ] तद्भ्रमणप्रकारमाह यः शीघ्रगतिः स्वोच्चात् प्रतिलोमगतिः स्ववृत्तकक्षयायाम् । अनुलोमगतिर्दूते मन्दगतियों ग्रहो भ्रमति ॥ २० ॥ यो ग्रहः स्वोच्चात् शीघ्रगतिः स्ववृत्तकक्ष्यायां स्वमन्दनीचोच्चवृत्ते' प्रतिलोमगतिर्भवति । यया दिशा मन्दोच्चं गच्छति तत्प्रतिलोमं तत्परिधिस्थितः स्फुटग्रहः स्वकेन्द्रगत्या* गच्छतीत्यर्थः । यो ग्रहः स्वोच्चान्मन्दगतिः स्वशीघ्रनीचोच्चवृत्तपरिधौ ग्रनुलोमं गच्छति यया' दिशा शीघ्रोच्चं गच्छति । तत्परिधिस्थितस्फुटग्रह:* तया दिशा' स्वकेन्द्रभ्रुक्त्या* गच्छतीत्यर्थः । एवं विशं सूत्रम् । २० । [ नीचोच्चवृत्ते मध्यग्रहः ] नीचोच्चवृत्तभ्रमणप्रकारं' तन्मध्यावस्थानप्रदेशं चाह"- अनुलोमगानि मन्दात् VA शीघात् प्रतिलोमगानि वृत्तानि । कदयामण्डललग्न स्ववृत्तमध्ये ग्रहो मध्यः ॥ २१ ॥ मन्दनीचोच्चवृत्तानि मन्दात् मन्दोच्चापेक्षया अनुलोमगानि मन्दोच्चदिशा गच्छन्ति । शीघ्रात् शीघ्रोच्चात् प्रतिलोमगानि शीघ्रनीचोच्चवृत्तानि कक्ष्यामण्डलै लग्नस्य वृत्तस्य' मध्ये ग्रहो मध्यः मध्यमग्रहोऽवतिष्ठते । व्याख्या-1. E. प्रकारमार्ययाह 2. E. वृत्तपरिघौ 3. A. B. C. taifa for taffseat 4. E. तय for यया 5. E. om. Tiftet TTETsft 6. C. परिधि तत्स्फुटग्रहः 7. E. com... rarT f'RTT 8. A. terraf RTT (wr.) 9. E. भ्रमण 10. E. चार्ययाह ll. A. B. C. लग्नष्यस्य