पृष्ठम्:आर्यभटीयम्.djvu/185

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १२ ] मेरुबडवामुखावस्थानम् ዓኳኳ भूमेरेकमर्ध मृत्प्राचुर्यात् स्थलसंज्ञम् । अपरमर्ध जलप्राचुर्याज्जलसंज्ञम् । अत्र स्थलांशमध्ये स्वर्गश्च मेरुश्च । जलांशमध्ये नरको बडवामुखं च । तत्र मेरौ देवा स्थिताः, वडवामुखे दैत्याः । ते च देवासुराः परस्परम् ग्रन्योन्यम्, अधःस्थितान् मन्यन्ते ॥ देवा दैत्यानधोमुखं” स्थितान् मन्यन्ते, ते च देवानधोमुखान् इत्यर्थः । तथा च वराहमिहिरः"-- सलिलतटासन्नानामवाङ्मुखी वृश्यते यथा छाया । तद्वद् गतिरसुराणां मन्यन्ते तेऽप्यधो विबुधान् ॥ (पञ्चसिद्धान्तिका, 13.3) इति । परमार्थतस्तु भूमेर्धारणाशक्तियोगात् सर्वेऽपि भुवमधः'कृत्य स्थिताः । तेन* सर्वेषां भूरेवा°धोऽवतिष्ठते । इति द्वादशं सूत्रम् ।। १२ ।। [ लङ्कादिचतुर्नगर्यः ] स्थलजलाशसन्धौ भूमेः परितो भूपरिधिचतुर्भागान्तरालव्यवस्थितानि चत्वारि नगराण्याऽऽह उदयो यो लङ्कायाँ सोऽस्तमयः सवितुरेव सिद्धपुरे । मध्याही यावकोट्यां रोमकविषयेऽर्धरात्रं स्यात्' ।। १३ ॥ लङ्कास्थानां" योऽर्कस्योदयः स सिद्धपुरवासिनामस्तमयः । श्रतः सिद्धपुरं लङ्कातः प्रभृति भूपरिध्यर्धे भवति । यतश्चक्रार्धं सर्वदा' दृश्यम्, ग्रतः'* पूर्वस्यां दिशि चक्रचतुर्भाग उदयः । स च'* भूपरिधिचतुर्भागावच्छिन्नः सिद्धपुरनिवा मूलम्- 1. E. रात्रः स्यात् TTTTTTT-1. A. C. om af 2. D. E. ra 3. E. स्थलांशस्य मध्ये 4. A. C. om. Ti 5. A. C. मुखान् 6. A. C. D. वराह 7. A. C. भुवनमधः 8. A. C. om. Itt 9. A. C. frat 10. A. C. लङ्कास्थाने 11. A. Ràfəfừ 12. D. दृश्य परेतः (?) 13. D. T3gqè ; E. om. TT