पृष्ठम्:आर्यभटीयम्.djvu/195

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २१ ] दृङ्मण्डलं वृक्क्षेपमण्डलं च १४३ मण्डलसम्पात एव दृक्क्षेपलग्नमिति न तस्य वलनम् । दृक्क्षेपवृत्तं तु तत्प्राप्य याम्यसौम्ययोः पूर्वतोऽपरतश्च उदयास्तलग्नानुसारेण वलते । एवमन्यत्रापि योज्यम् । साक्षेऽपि सममण्डलं ध्रुवं' कृत्वा सर्वं स्वधियाऽभ्यूह्य दर्शयितव्यम् ।। इति एकविशं सूत्रम् ।। २१ ।। [ गोलभ्रमणोपायः | एवं तावत् ज्योतिश्चक्रसन्निवेशः तद्भ्रमणप्रकारश्च सप्रपञ्चो°ऽभिहितः । इदानीं तदुभयं प्रत्यक्षयितुं यन्त्रात्मकः तत्प्रतिरूपको गोलः येन द्रव्येण यथा बध्यते यथा च* भ्राम्यते तदाह'- काष्ठमयं समवृत्त समन्ततः समगुरुं लधुं गोलम् । पारदातैलजलैस्तम् भ्रमयेत् स्धधिया च कालसमम् ।। २२ ॥ काष्ठेन वेणुशलाकादिना सर्वत: समवृत्त समगुरु समलघु च सर्ववैकरूपगुरुलाघवोपेत पूवोत्तप्रकारेण बद्ध गोल पारदतैलजले: स्वधिया च कालसर्म भ्रमयेत् ॥ श्रयमर्थः स्पष्टतरमभिधीयते--भूमौ' स्तम्भद्वयं दक्षिणोत्तरं निधाय तयोरुपरि अयःशलाकाग्रे स्थापयेत् । गोल'दक्षिणोतरच्छिद्रे च तैलेन सिञ्चेत्,* यथा निस्सङ्गो गोलो भ्रमति" । ततो गोलस्यापरतोऽवटं' खात्वा तस्मिन् गोलपरिधिसम्मितदैर्घ्यं साधश्छिद्रं जलपूर्णं नलकं निदध्यात् । गोलस्यापरस्वस्तिके कीलं सन्निधाय* तस्मिन् सूत्रस्यैकमग्रं बध्वा श्रधो विषुवन्मण्डलपृष्ठेन प्राङ्मुख नीत्वा तत उपर्याकृष्य प्रत्यङमुख तेनैव नीत्वा मलम- I D. E. परत NA N streat -1. A. C. मण्डलध्रुवं 2. A. C. भ्रमणप्रपञ्चो (C. -ञ्चे) 3. A. C. TTVAT for qaq T Tą ; D. om. TāT 4. E. तदर्थमाह 5. D. E. qTqã 6. E. om. d.* 7. A. C. ĤH for añ 8. D. om. Tîrst 9. A. C. सिञ्चयेत् C. rey, to सिञ्चेत् 10. A. C. Hafi 1 l. E. TSE 12. E. कीलक निधाय