पृष्ठम्:आर्यभटीयम्.djvu/204

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቔሄኛ गोलपादै [ गोल० ग्रहभुक्तिलभ्यते, चरदलासुभिः कियतीति । लब्धमुत्तरगोले करणगतेभ्यस्त्यजेत् , यतस्तावता पूर्वमुदेत्यर्कः । याम्ये योज्यते, यतस्तावता पश्चादुदेत्यर्कः । एतत् स्वदेशगोले प्रदर्शयेत् । इति षड्वशं सूत्रम् ।। २६ ।। [ स्वदेशराश्युदयः ।] ग्रथ' स्वदेशराश्युदयकालप्रमाणज्ञानमार्ययाऽऽह उदयति हि चक्रपाद श्चरदलहीनेन दिवसपादेन । प्रथमोऽन्त्यश्चाथान्यौ तत्सहितेन क्रमोत्क्रमशः ॥ २७ ।। चक्रं द्वादशराश्यात्मकमपमण्डलम् । तस्याद्यः पादो' राशित्रयम् मेषाद्यम् । श्रन्त्यः पादो मकराद्यं त्रयम् । ग्राद्योऽन्त्यश्च* चक्रचतुर्भागः, चरदलहीनेन दिवसपादेन, दिवसो निरक्षदिवसः, तस्य पादः, पञ्चदशघटिकात्मकः तेन चरदलहीनेनोदेति । ग्रथ अन्यौ द्वितीय-तृतीयपादौ तत्सहितेन चरदलसहितेन* दिवसपादेनोदेति, क्रमोत्क्रमशः ॥ ग्रयमर्थः” - मेषवृषमिथुनान्तेषु चरकाष्ठमानीय पूर्वपूर्वशोधनेन तत्तद्राशिचरदलं कृत्वा निरक्षमेषाद्युदयप्राणेभ्यः क्रमाच्छोधयेत् । कक्यादिप्राणेषूत्क्रमेण युञ्ज्यात्' । तुलादिप्राणेषु क्रमेण युञ्ज्यात् । मृगादिप्राणेभ्य उत्क्रमेण जह्यात्। एवं कृत्वा' स्वदेशमेषाह्युदयप्राणा भवन्ति । अत्र वासना साक्षगोले प्रदश्र्या । तद्यथा-गोलस्योदगुन्नतत्वाद् श्रप्रपमण्डलं निरक्षदेशादपि श्रप्रतीव तिर्यग् भवति । तत्रोत्तरगोले उन्मण्डला TTT-1. D. om. 3T 2. A. B. C. तरुय पादो ; D. तत्र पादो 3. D. E. om. T ; E. om. also ta'25 following. 4. E. gîF for afort 5. E. om. Martiet: 6 7 E. Hapl. om. SITT [*** to gosTaT] Trifè, same line. E, ETT