पृष्ठम्:आर्यभटीयम्.djvu/223

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ३९ ] त्रूच्छायावैिच्र्यम् vs' शङ्कुभुजाविवरम् । तेन भूव्यासार्धशङ्कोः छाया श्रप्रानीयते' । तत्रेदं त्रैराशिकम्यदि भूव्यासार्धातिरिक्ताद् व्यासार्धशङ्कोः ग्रर्ककर्णमिता छाया, भूव्यासार्धशङ्कोः का इति । लब्ध भूमध्यादुपरितन पूर्वप्रदशितसूत्रखण्डतुल्यं 'भूछायादैध्र्य भवति । उक्तं च--‘शङ्कुगुणं शङ्कुभुजाविवरम्’ (गणित० 15) इति । श्रप्रत्र सूत्रकृता गुणहारौ द्विगुणावुपनिबद्धाविति° न किञ्चिद् विरोधः । इयं च छायामूले भूपरिधिव्यासतुल्यपरिधिव्यासा'दुपर्युपरि क्रमेण सङ्कुचितपरिधि'व्यासाः । तेनाग्रे शून्यपरिधिव्यासा, चैत्याकारा इति श्रप्रर्थादुक्तं' भवति । इत्येकोनचत्वारिश सूत्रम्। ३९ । [ छायाबिम्बः ] अस्याश्चन्द्रकक्ष्याप्रदेशे व्यासयोजनानयनार्थमा'ह*- छायाग्रचन्द्रविवर भूविष्कम्भेण तत् समभ्यस्तम् । भूच्छायया विभक्त विद्यात् तमसः स्वविष्कम्भम् ॥ ४० ॥ पूर्वप्रदशितभू'च्छायाग्रस्य चन्द्रस्य च यदन्तरालं चन्द्रस्फुटयोजनकर्णच्छायादैर्घ्ययोजनयोः विशेषयोजनतुल्यम्, तद् भूव्यासेन पञ्चाशदधिकयोजनसहस्रमितेन गुणितम्, भूच्छायादैघ्र्यविभक्तम्,' तमसो भूच्छायाया; स्वविष्कम्भं चन्द्रकक्ष्याप्रदेशे' योजनात्मक विष्कम्भं जानीयात्' । ہے۔ व्याख्या-1. C. नीयते for आनीयते 2. A. om. 3. Some Mss. defective : A. gift-gap-artifafer; B. agf sig fafe; E. TSq- gap. 4. B. व्यासं ; D. व्यासा ; E. व्यासान् 5. A. B. C. om. परिधि 6. A. C. Scqi: sigt (C. rev. to 54rigi) 7. D. zitri 8. E. र्थमार्ययाह 9. A. E. om. 10. E. दैघ्र्ययोजनविभक्तम् 11. A. B. प्रदेश 12. E. विजानीयात्