पृष्ठम्:आर्यभटीयम्.djvu/227

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ४१ ] स्थित्यर्धः ዓwsኳ विशोध्य पुनविक्षेपस्थित्यर्धे । एवं तावत्कुर्याद् यावदविशेषः । एवं स्पर्शस्थित्यर्धम् । मोक्षस्थित्यर्धस्याप्येवमेवाविशेषः कार्यः । समकालविक्षेपान्मोक्षविक्षेपस्य विलक्षणत्वात् । एवं चन्द्रग्रहे । सूर्यग्रहे तु स्फुटगत्या' ग्रसकृत्कर्मणा स्थित्यर्धमानीय करणागतपर्वान्ताद् विशोध्य तत्काले लम्बनमविशेष्य तेन° स्पर्शकालं संस्कुर्यात् । स पारमाथिक:* स्पर्शकाल: । तथा करणागतपर्वान्ते प्रथमस्थित्यर्ध संयोज्य तत्काले लम्बनमविशेष्य [तेन] मोक्षकाल संस्कुर्यात् । स पारमाथिको मोक्षकालः । एतत्सर्वं गोले प्रदर्शयेत् । इति एकचत्वारिंशत् सूत्रम् ।। ४१ ॥ [ं विमर्दार्धकालः ] विमर्दार्धकालानयनमाह चन्द्रव्यासाधॉन स्य वर्गितं यत्तमोमयार्धस्य । विक्षेपकृतिविहीन तस्मान्मूलं विमर्दार्धम् ॥ ४२ ॥ शशिव्यासाधनस्य' तमोबिम्बार्धस्य वगतं वर्गरूपं यद्' विक्षेपकृत्या हीनं, तस्मान्मूलं चन्द्रार्कदिनगत्यन्तरेण विमर्दार्धं ज्ञेयम् । विमर्दाधॉ* नाम ग्राह्याशेष° ग्रासः । यावत्कालं ग्राह्यबिम्बं श्रप्रशेषग्रस्तं'° तिष्ठति स विमर्दकालः । तस्यार्धं विमर्दार्धमिति । ग्रत्र वासना"-विमदर्धकाले ग्राह्याधींनग्राहकार्धतुल्येन बिम्बकेन्द्रान्तरालेनापिt* भाव्यम्। यत: तद्धीनकेन्द्रान्तराले ग्राह्याधिकमपि छन्नम्8। ब्याख्या-1. C. चन्द्रग्रहणे। 2. B. D. E. *gerfragt ; C. *geraT (wr.) 3. E, विशेष्यते । ततः स्पर्श 4. A. B. C. Hapl. om. : qT:HrfgąF: ["*" to qrr:Hfqąî) estfrr:, two lines below. E. विमर्दार्धानयनकालमार्ययाह 6. B. C. E. om. ET 7. E. ea for 4 8. C. D. fataf 9. E. ग्राह्यस्याशेष 10. B. C. r. Ite 11. D. E. add are V. 12. A. B. Hapl. om. Trà Tift to Trà VTTTTTT, next line. 13. A. B. tqafievrr u ; D., irfù sejrrr