पृष्ठम्:आर्यभटीयम्.djvu/229

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ४३ ] ग्रस्तप्रमाणम् ovso विक्षेपे तदधिकोंऽशोऽग्रस्तप्रमाणं भवत्येव । ग्रस्मिश्च ग्राह्यमानाच्छुद्धे शिष्टं ग्रासप्रमाणं भवति इत्यर्थसिद्धम्' । इति त्रिचत्वारिशत् सूत्रम् ।। ४३ ।। [ इष्टकालग्रासः ] इष्टकालग्रासप्रमाणानयनमाह विक्षेपवर्गसहितात् स्थित्यर्धादिष्टवर्जितान्मूलम् । सम्पर्कार्धाच्छोध्र्य शेषस्तात्कालिको ग्रासः ॥ ४४ ॥ ग्रत्र स्थित्यर्धशब्देन पूर्वप्रदशितस्थित्यर्धक्षेत्रकोटिरुच्यतें । इष्टशब्देन' स्पर्शान्मोक्षाद्वा प्रभूति इष्टकालसम्भूतस्तत्क्षेत्रैकदेश उच्यते । विक्षेपकृतियुतादिष्टकालकोटद्यूनस्थित्यर्धकोटेर्वर्गाद् "यन्मूलं तत् सम्पर्कार्धाद्' विशोध्यम्' ॥ तत्त्रे यच्छेषं तत्' तात्कालिकग्रासप्रमाणं भवति । ग्रत्र वासना-मध्यविक्षेपबाहुक सम्पर्कार्धिकर्णक तद्वर्गविशेषमूलतुल्यकोटिकं स्थित्यर्धक्षेत्रं पूर्वमेव प्रदशितम्" । सा च कोटिः । स्पर्शमोक्षयोः सम्पूर्णा। तद्विक्षेपकृतियोगमूल कर्णः। स्पर्शमोक्षकाले केन्द्रान्तराल सम्पकर्धितुल्यम्, ( यतस्तत्र नानु'प्रदेशविशेषौ ? यतस्तत्र श्रनुप्रवेशो विश्लेषः । ) स्पर्शदेशात्प्रभृति कोटिसूत्रानुसारेण शशी प्राग्गच्छति* यावन्मध्यम् । तत्र कोटिकणौ शून्यौ । मध्ये त्रैराशिकम्-स्पर्शकोटेः सम्पर्कार्धं कर्णः, इष्टकोटे; क इति । लब्धं तात्कालिककेन्द्रान्तरालम् । तद्धीन’सम्पकर्ध ग्रासप्रमाणं व्याख्या-1. A. इत्यनुक्तमपि सिद्धम् ; B. C. इत्यप्यनुक्तसिद्धम् 2. E, नयनमार्ययाह 3. B. C. D. Hìfềf&gtuầ 4. E. adds a 5. B. om. qt 6. A. B. C. TFF'qąîặşà: (wr.) 7. D. E. fàrriffey 8. E. Om. 9. D. E. यः शेषः स 10. E. पूर्वप्रदशितम् 11. A. B. Fift12. A. C. ST-gap-sfit 13. D. E. ēti Umdio q