पृष्ठम्:आर्यभटीयम्.djvu/230

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዋY9a; गोलपादै [ गोल० तात्कालिक भवति । इष्टकोटिश्च त्रैराशिकसिद्धा”—स्थित्यर्धकालेन सम्पूर्णा' कोटिः, इष्टघटिकोनस्थित्यर्धकालेन* का इति । एतत्सर्वं मोक्षकालेऽपि विपरीतं* योज्यम् ।। इति चतुश्चत्वारिंशत् सूत्रम् ।। ४४ ।। [ प्राक्षवलनम्, प्रायनवलनं च ]

  • स्पर्शमोक्षादिदिग्*ज्ञानमाह

मध्याहोत्क्रमगुणितो ऽक्षो दक्षिणतोऽर्धविस्तरहृतो दिक् । स्थित्यर्धाच्चाकेन्द्वो स्त्रिराशिसहितायनात् स्पर्शे ॥ ४५ ॥ सूर्येन्द्वो; स्वस्वदिनाधोंत्पन्न'नतोत्क्रमज्यागुणादक्षगुणात् त्रिज्यया लब्धेन फलेन ग्राह्यबिम्बापरभागे पूर्वकपाले, अपरकपाले, तत्पूर्वभागे च दक्षिणतो दिग्। भवति' । अर्थाद् भागान्तरे व्यत्ययेन दिगू भवति । एवमिदं (गोलोन्नतिकृतं ? गोले नतिकृत) ग्राह्मबिम्बपूर्वापरभागयोः दिग्वलनम्'। तथा" अर्केन्द्रोः स्थित्यर्धाच्च दिग्वलनम् । स्थित्यर्धशब्देन तन्मूलभूतौ नति*विक्षेपौ गृह्यते। तद्दिग्वशात् तदपि ग्राह्मबिम्बपूर्वापरभागयो: दिग्वलनं भवति । तथा तयोः सत्रिभयोः श्रपक्रमवशाच्च दिग् ज्ञेया । कथं सत्रिभग्राह्मभुजोत्क्रमज्यया क्रान्तिरानीता। सौम्यायने बिम्बपूर्वभागे सौम्यम्, याम्यायने याम्यं च वलनं भवति । एतदायन'श्वलनम् । व्याख्या-1. A. B. C. सिद्धत्वात् 2. C. D. qerqvi 3. E. freqaraqafq 4. E. om. faqqröff 5. A. B. add sq ; E. adds ogì 6. A. B. C. om. fr. 7. E. ज्ञानमार्ययाह 8. A. B. C. D. freqrri 9. E.diff. : नतोत्क्रमञ्ज्यागुणस्त्रिज्याहृतो ग्राह्यबिम्बपूर्वभागे पूर्वकपालेना परकपाले च तत्पूर्वभागे दक्षिणतो दिग् भवति । 10. E. adds Haff 11. E. Hapl. om. Tert ('to Ter) daïti, two lines below. 12. A. B. D. E. FfèT 13. D. E. atqr