पृष्ठम्:आर्यभटीयम्.djvu/84

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ गीति कापादः एवं गीतिदशकात्मकमेतत्सूत्रमुक्तम् । ग्रनेन सूत्रदशकेन प्रतिपादितं भूग्रचरितं', भूचरितं भूसंस्थानादि, ग्रहचरितं ग्रहगत्यादि । एतद् भपञ्जरे गोले ज्ञात्वा यो जानातिे । भपञ्जरमध्ये भूस्तिष्ठति, ग्रहाश्च ज्योतिश्चक्रे प्रत्यग् भ्रमन्ति प्राङ्मुखाः सञ्चरन्तीति, कालक्रियागोलयोः यो जानातीत्यर्थः । स ग्रहभगणपरिभ्रमणं भित्वा’ ग्रहाणां नक्षत्रगणस्य च सञ्चारमार्गं भित्वा परं ब्रह्म याति प्रादित्यमन्दलं भित्वा परं व्योम यातीत्यर्थः । श्रप्रत्र कालक्रियागोलयोः परिकरत्वेन पृथक् फलाभावाल्लौकिकत्वाच्च गणितानुपादानमिति। १३ । इति प्रकाशो गदितः' सूर्यदेवेन सूरिणा । अनेन गीतिसूत्राणाम् अर्थान् पश्यत पण्डिताः' । । इति गीतिप्रकाश: समाप्त:' । Tet-l. D. E. add qs. Its 2. B. C. D. om. Igig 3. E. Hapl. om. : जानाति । [भपञ्जरे to यो जानाती]त्यर्थ:, next line. 4. A. B. C. om. fFą T 5. E. गीतिप्रकाशो रचित: 6. D. om. this verse. 7. B. C. D. carry no colophon.