पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तचत्वारिंशः पटलः । अथ द्वितीयदिवसे गुरुर्मूर्तिधरैः सह । स्नात्वा नित्यविधानेन शिवमिष्ट्वा यथाविधि ॥ ९६ ।। अच्छिद्रीकरणाय प्राग्याम्याप्यार्थेश वहिषु । कुण्डेषु जुहुयादाज्यं शिवाघोरास्त्रमन्त्रतः ॥ १७ ॥ तथा पाशुपतास्त्रेण मूलेन च यथाक्रमम् । आग्नेयादिष्वघोरास्त्रात् सावित्र्या च शिवाज्ञया ॥ १८ ॥ गायत्र्या च तथा गौरीगायत्र्या च सहस्रकम् । त्रिकालं देवमभ्यर्च्य दत्त्वा भूतबलिं निशि ॥ ९९ ॥ तृतीयेऽपि दिने प्राग्वदिवा देवं विधानतः । आज्येनैन्यादिकुण्डेषु दिशां शान्त्यै जुहोति च ॥ १०० ॥ ब्रह्माङ्गैः स्वस्वमन्त्रैस्तु प्रतिकुण्डं सहस्रकम् । चरुं चैव दशांशेन बलिं दद्याच्च पूर्ववत् ॥ १०१ ॥ ततश्चतुर्थे दिवसे सविशेषं शिवं यजेत् । यथावत् कलशैर्देवमष्टोत्तरशतान्तकैः ॥ १०२ ॥ एकाशीयूनपञ्चाशत्पञ्चविंशतिभिस्तु नवकेनाथवा शक्त्या तचल्लिङ्गानुसारतः ॥ १०३ ॥ स्नापयेत् मानपटले यथा वक्ष्यते तथा । महानैवेद्यकं च स्यात् स्वपनानुगुणं यथा ॥ १०४ ॥ प्रतिकुण्डं घृत हुत्वा वागीश्वर्या सहस्रकम् । ब्रह्मार्जुहुयात् प्राग्वच्छिवाम श्रपञ्चम् || १०५ || निवेद्यार्धं तु देवाय शेषं तु नवधा कृतम् । प्रतिकुण्डं यथाशक्ति जुहुयुर्मुरुमूर्तिपाः ॥ १०६ ॥ शिवाचायष्टमन्त्रैश्च द्वितीय दिवसोदितैः । यथाशक्ति घृतं हुत्वा पृथक् पूर्णा जुहोति च ॥ १०७ ॥ निर्माल्यमपनीयाथ संस्त्राप्य कुसुमाष्टकम् | आरोग्य दिम्बा दत्त्वा सापेक्षं स्वमनुं ततः ॥ १०८ ॥ मूर्तौ तु शिथिलीकृत्य चण्डं लिङ्गेऽभिपूजयेत् । नीलवर्णं चतुर्वक्त्रं प्रतिवक्त्रं त्रिलोचनम् || १०९ ॥ P