पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ भित्तेरूर्ध्वं तु हस्तस्य व्यासः सार्धाङ्गुलोऽधमः । सार्धद्विमात्रत्र्यंशश्च विस्तारौ मध्यमोत्तमौ ॥ ५० ॥ व्यासत्रिपादमर्धं वा हस्तोर्ध्वं गोलकार्धवत् । वेत्रार्धवद् वा छत्राभो हस्तो दन्तादिनिर्मितः ॥ ५१ ॥ इषिकाहस्तयोर्मध्ये त्रिधा भक्तेऽधरोर्ध्वयोः । भागयोर्मध्यतोऽन्ते चाप्यादौ स्युर्वेदकम्पकाः ॥ ५२ ॥ सार्धद्वयद्वयाध्यर्धमात्रैः श्रेष्ठादिकम्पकाः । ++++++ भागौ गुलिकाफलकान्वितौ ॥ ५३ ॥ मध्यभागे तथा शिष्टावूर्ध्वाधःकम्पकावपि । नरनारीनाटकाद्यैरलङ्कुर्यात् तु युक्तितः ॥ ५४ ॥ हृषिकाहस्तयोर्मध्ये व्यालाः स्युः कोणगा बहिः । इषिकाग्रन्थ + + + +++++++ ताः ५५ ॥ स्वव्यासकर्णमात्रेण मुष्टिबन्धविनिगमः । निर्गमो मकरास्यो वा व्यासायामस्थभक्तया (?) ॥ ५६ ॥ नन्दरुद्रसमाः कार्यास्तुल्यां वा स्युः शरर्षिभिः । स्तम्भानां तु धनव्या सौ कम्पानां च समौ स्मृतौ ॥ ५७ ॥ शा + +++++++++++ + + भिः । त्रिचतुर्मात्रविस्तीर्णाः षट्सताष्टाङ्गुलोच्छ्रिताः || १८ || सहीरपृतकुम्भाः स्युरधःपादाः सलमकाः | ताम्रायसैः कीलपट्टेर्युक्त्या स्युः सर्वतो दृढाः ॥ ५९ ॥ इषीणां तु+मा+ ++ +++1 + + + + + + + + + + + + + + + + " पैठीत्थं शिबिका प्रोक्ता शैखनीमौण्डिके तथा । कुर्यादनेन मार्गेण विशेषस्तु निगद्यते ॥ ६१ ॥ + ++ + + + + स्वव्यासतुस्योचोर्ध्वाङ्घ्रि + +1 + + + + + + पेता जालभित्तिसमावृता ॥ ६२ ॥ सङ्कटाच्छादनवती सद्वारा युक्तितो भवेत् । ।।६० ॥