पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ हेमकूर्म निधायेा सुलमादौ दिवेक तु । ध्वजदण्डं समुच्छ्रित्य दर्भमलिंचिलङ्कृतम् ॥ २३ ॥ शङ्खतूर्यादिनिर्घोषैः स्थापयेयुर्मुदान्विताः । तन्मूलवेदिकां कुर्याद् दोकइस्तततोच्छ्रयाम् ॥ २४ ॥ द्वारोच्चत्र्यंशतो यंशव्यासामेकांश मुन्नताम् । क्रमाच्छिलेष्टकामृद्भिः श्रेष्ठाया वेदिकाः स्मृताः ॥ २५ ॥ पंताकायास्तथायामो नन्दाष्टमुनिकिष्कुभिः । तत्पञ्चांशेन तव्यासो व्यसाच्छिखरं भवेत् ॥ २६ ॥ पुच्छत्रयं द्वयं वा स्याद् व्यासाद् दीर्घ क्रमात् कुशम् | स्खायामपञ्चभागैकभागान्मध्ये वृषं लिखेत् ॥ २७ ॥ शुक्को वृषो रक्तखुरो रक्तश्रवणशृङ्गवान् । सितासितविशालाक्षः सुग्रीवः सुमुखाकृतिः ॥ २८ ॥ सुवालधि: सुपादोरु: पीनोत्तुङ्गककुद् भवेत् । शयितो वा स्थितो वा स्याद् यथोक्तवृषलक्षणः ॥ २९ ॥ ध्वजोच्छ्रयात् पूर्वदिने पूर्वरात्रे ऽधिवासनम् ।. कुर्याद् विशेषपूजां च शिवाय वृषभाय च ॥ ३० ॥ वृषभाय तु मुद्रांन्नं निवेद्याभिप्रणम्य च । बृषामे स्थाण्डलं कृत्वा शालिभिस्तण्डुलैरपि ॥ ३१ # तस्मिन् नवपदं कृत्वा कलशान् नव विन्यसेत् । आपूर्य शुद्धसलिलैः कूर्चहेमाम्बरान्वितम् ॥ २२ ॥ अलङ्कृत्य वृषं मध्ये परितोऽष्टौ च दिक्क्तीन् । आवाय सम्यग् गन्धाद्यैरभिपूज्य यथाविधि ॥ ३३ ॥ तारादिवृषमन्त्रण स्वगायत्र्या वृषं यजेत् । ओं वृषभाय नमः | ओं महाबलाय नमः | ओं हरवाहनाय नमः | ओं सौरभेयाय नमः । ओं तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि । तन्नो वृषभः प्रचोदयात् । स्वैर्मन्त्रैरष्टलोकेशांस्तदमे स्थण्डिले पुनः ॥ ३४ ॥ १. 'महादेवाय धी' ख. पाठ: