पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानलिवगरदैवपद्धतौ अष्टोत्तरशते मध्ये रलहेमकुशाम्बुभिः । शिवकुम्भं समापूर्य तद्बाह्यांशत्रिकेप्वपि ॥ १ ८५ ॥ न्यग्रोधोदुम्बराश्वत्थैः प्लक्षजम्बुपलाशजैः । शिरीषविल्वमधुकैः सप्तपणोसनाजनैः ॥ १८६ ॥ अग्न्यादिष्वैक्षवं क्षौद्रं तिलं गव्यं तु पञ्चकम्‌ । मध्यादिपूवैनवके कुशमूरष्टत्तिकाः ॥ १८७ ॥ शाकपियङ्गमाषाश्च यवगोधूमसर्षपाः | मुद्गास्तिखाश्च निप्पावा याम्ये मध्यादितो नव ॥ १८८ ॥ चम्पकोन्मतकद्रोणैरशोककुमुदोखकेः । करवीराब्जजातीभिः पूर्यत्‌ पश्चिमे नव ॥ १८९ ॥ बिल्वाम्रबदरीपृगनालिकेराणि डाडिमम् । रभ्मापनसजभ्बूनि कोवेयौ प्रयेन्नव ॥ १९० ॥ नदीह्दतटाकाब्धिशुभकूपाम्बुकुङ्कुमम्। रजनी शालिपिष्टं च भस्म चाप्यनरष्टके | १९१ ॥ लक्ष्मी देवी हरिक्रान्ता सहा चैकदरम्बुजम्‌ । राक्रवल्ली सदाभद्रा मुसली नैर्ऋताष्टफे ॥ १९२ ॥ द्वे तुलस्यावपामार्गो मूङ्गराडपराजिता । भीता दमनकं दुर्वेत्युक्तं स्यान्मारुताष्टके ॥ १९३ ॥ ऐशाष्टकं त्वष्टगन्धैश्चन्दनाद्यैस्तु परयेत्‌ । अथ त्रिकेषु श्रीपर्णं शमी च खदिरे ततः ॥ १९४ ॥ सप्तच्छदं च ककुममसनं च कदम्बकम्‌ | रक्तचन्दनलोघ्रे च सरलं सर्जमेव च ॥ १९५ ॥ बकुलं कर्णिकारं च पाटरारथत्तधा। तमाकविल्यो धात्री च चतुः क्षीरनगा अपि ॥ १९६ ॥ रुद्राक्ष पृत्रजीवं च त्रिकेप्वापृरयेत्‌ कमात्‌ | मध्ये चतुखिकाणां तु पूर्वदिक्रमगीगतः ॥ १९७ ॥ मूलं ब्रह्माणि चाङ्गानि मन्यः स्ययतानि च | कोणकोष्ठचतुप्कस्य क्ष्मादिमृर्तिचनष्टयम्‌ ॥ १९८ ॥