पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सहस्रकलशेषु मन्त्रदेवताविधिः] उत्तरार्धे पञ्चाशः पटलः । आपोराजानमाद्येन रुपयेद् रत्नवारिभिः । त्रैयम्बकेन भस्माद्भिरिमां रुद्राय कूप (पै? जै:) ॥ ३२६ ।। कनिकदाच्या लोहाद्भिरीशानान्निर्झराम्बुभिः । पुरुषेण तटाकाद्भिरघोरेण मुद्रगात् || ३२७ || यामदेवेन नद्यद्भिरजातेन हृदाम्बुभिः । तीर्थैरिमं मे गजेति गन्धद्वारोत गोमयात् ||३२८ ।। ओषभ्यद्भिस्तु रुद्रेण स्वस्त्याचेनाङकुराम्बुभिः । पवमानैः कुङ्कुमाद्भिः सावित्र्या घनसारकैः ॥ ३२९ ॥ हिरण्यवर्णाः शुचय ईत्याद्येनं कुशाम्भसा । यासा राजेति मन्त्रेण बिल्वपञ्चाङ्गवारिभिः || ३३० यासां देवेति मन्त्रेण गोमूत्रेणाभिषेचयेत् । शिवेन मा चक्षुषेति रुपयेत् पल्लवाम्बुभिः || ३३१ ॥ नपयेद् धातुसलिलैः पवमानःसुवर्जनात् । जातवेदःपवित्राद्यैरनुवांकान्ततः क्रमात् || ३३२ ॥ यवमाष देभिश्चूर्णैः स्रपयेद् घर्षयेत् तथा । अम्भस्यपार इत्याद्याद्धैमास्त्रसलिलैरपि || ३३३ || तरत्समन्दीत्याद्येन रुद्राक्षसलिलैस्ततः । अभिषिञ्चेन्महादेवं पुष्पधूपजलान्तरम् || ३३४ || प्रारभ्य गर्भावरणादाबाह्यावरणान्तकम् । क्रमेण दिग्विदिग्योगात् कलशैः स्त्रपयेच्छिवम् ॥ ३३५ ॥ एकैकावरणव्यूहनवकंत्रपनादनु । स्नपयेच्छिवगायत्र्य सपुष्पैः शीतवारिभिः !॥ ३३६॥ पुष्पधूपार्चितं कृत्वा स्नपयेच पुनः पुनः। आसमाप्तेस्तु कुम्भानां स्नपयित्वोदितक्रमात् || ३३७ ॥ मार्जयेन्मार्जनद्रव्यैरीशानेन तु चोदितैः । ब्राह्मीं च वैष्णवीं रौद्रीं विमलां च कृताञ्जलिम् || ३३८ ॥ रजनीं सहदेवीं च शिरीषं सूर्यवर्तिनीम् । सदाभद्रां कुशाग्राणि मिलित्वा मार्जयेच्छिवम् || ३३९ ॥