पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

५१२ ईशानशिवगुरुदेवपद्धतौ प्रभा सन्ध्या च संज्ञा च शक्तयस्ताश्च विन्यसेत् । स्वाङ्गमूलखषोत्कैश्च सावित्र्या मूर्तिमूर्तिपैः ॥ २३ ॥ शक्तिभिश्चापि जुहुयुः प्राग्वत् कुण्डेषु मूर्तिपाः । पालाशार्कसमित्सर्पिश्चरुलाजतिलाक्षतैः ॥ २४ ॥ सिद्धार्थैः सर्वधान्यैश्च हुत्वाज्येन पुनः शतम् । हुत्वा सम्पातिताज्येन शान्तिकुम्भजलैरपि ॥ २५ ॥ संसिंच्य त्रिषु भागेषु स्पृशेयुर्गुरुमूर्तिपाः । पीठे चापि क्रियाशक्तिं संस्मृत्य विनियोजयेत् ॥ २६॥ अनुक्तं च यथापूर्वं कर्म कृत्वाधिवास्य तु । प्रातः स्नानादिकं कृत्वा गर्भागारं प्रविश्य तु ॥ २७ ॥ लग्ने कूर्मशिलां न्यस्येत् तस्याः पूर्वक्रमेण तु । रत्नादिपञ्चवर्गीस्तु विन्यस्येष्ट्वाभिमन्त्रयेत् ॥ २८ ॥ ओं नमो व्यापिनीत्यादिमन्त्रमन्तर्जपन् गुरुः । आधारशक्तिमावाह्य संपूज्य विधिना ततः ॥ २९ ॥ क्रियाशक्त्यात्मकं पीठं तस्यास्तूपरि विन्यसेत् । ततो मुहूर्ते संप्राप्ते स्थापको मूर्तिपैः सह ॥ ३० ॥ प्रणवेन क्रियाशक्तौ पौठे बेरं ततो खेः । ज्ञानशक्त्यात्मकं ध्यायन् स्थापयेत् प्रणवाणुना ॥ ३१ ॥ साङ्गमूलं खषोत्कं तु हंसं तद्वृद्धि विन्यसेत् । दशप्रणवगायत्र्या सावित्र्या चाभिमन्त्रयेत् ॥ ३२॥ स्थिरीकृत्याष्टबन्धेन बेरं प्रक्षाल्य वारिभिः । निद्राकुम्भेनाभिषिञ्चेत् किञ्चिच्छान्त्युदकैरपि ॥ ३३ ॥ अर्घ्यपञ्चामृतैश्चापि जलधूपान्तरैः क्रमात् । प्रक्षाल्य यवचूर्णाद्यैः कुम्भास्त्रसलिलैस्ततः ॥ ३४ ॥ वेदकुम्भैश्वाभिषिञ्चेच्छान्तिकुम्भं न्यसेदपि । शेषं कर्म यथा पूर्व स्वमन्त्रेण समापयेत् ॥ ३५ ॥ आत्मतत्त्वादि विन्यस्य मूर्ती प्राग्वद् विधाय तु । स्यात् प्रभूतासनं पीठं विभूतिविमलादिकाः ॥ ३६ ॥