पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सूर्यप्रतिष्ठाधिकारः] उत्तरार्धे एकपञ्चाशः पटलः । पीठस्य पादाश्चत्वारो मध्ये ध्येया प्रबोधिनी । दीप्तादिशक्तीश्चाराध्य मण्डले पुरुषं रविम् || ३७ ।। ध्यात्वा मूलाङ्गविन्यासं कृत्वा न्यस्येत् तथाध्वनः | मूलोऽङ्गानि खषोत्कश्च तथा सदशतारका ॥ ३८ ॥ गायत्री चैव सावित्री मन्त्राध्वा कथितो रवेः । दशप्रणवगायत्र्यास्तत्त्वसंख्यापछानि तु ॥ ३९ ॥ पदाध्वा तस्य निर्दिष्टः शेषाध्वानो यथापुरम् । विभाव्यैवं तु तन्मूर्तौ हृदि हंसं सतारकम् ।। ४० ।। विन्यस्यार्थ्यादिभिर्देवमुपचारैस्तु पूजयेत् । अथाचौर्यः स्वकुण्डेऽग्नाबमीभिर्जुहुयाद् घृतम् ॥ ४१ ॥ स्थिरोऽथ व्यापकस्तद्वदप्रमेयस्ततः परम् । अनादिबुद्धो नित्यश्च ततः स्यादपि निश्चरः ॥ ४२ ॥ नित्यतृप्तश्च सप्तान्ते भवस्वाहेति योजिताः । मन्त्राः स्युरेभिर्हुत्याज्य मेभिर्देवं ततः स्पृशेत् ॥ ४३ ॥ सहस्रं वा तदर्धं वा शतं वा जुहुयाद् घृतम् । अङ्गमूलखषोत्काद्यैर्मन्त्रैर्व्याहृतिभिस्तथा ॥ ४४ ॥ हुत्वा पूर्णां च संपूज्य लोकपालायुधादिभिः । नीराज्य स्नपयेत् प्राग्वन्निवेद्यान्तं यजेदपि ॥ ४५ ॥ विभाव्य देवं तन्मूर्तौ सान्निध्यं प्रार्थ्य मन्त्रतः । निशि भूतबलिं दत्त्वा यथापूर्वं दिननशम् || ४६ ।। नीत्वा चतुर्थदिवसे हुत्वाग्नीनस्य मन्त्रतः | सावित्र्या चैव गांयत्र्या पृथगष्टोत्तरं शतम् ॥ ४७ ॥ हुत्वा जयादीनाज्येन प्रायश्चित्ताहुतीरपि । पूर्णां च हव्यवाहाद्यात् हव्यवाहमित्यनूच्य स्विष्टमग्न इति याज्यया जुहोतीति यावत् । ततोऽग्नीन् स्वहृदम्बुजे ॥ ४८ ॥ नियोज्य तेजश्चण्डं तु निर्माल्यैरीशगोचरे । यजेत् त्रिनेत्रं पिङ्गाक्षं रक्तं रक्ताम्बरादिकम् ॥ ४९ ॥ 'वारस्य ' ; 'नण्विज्य' ख. पाठ:.