पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्रारशुक्षणम्‌ | उतरा एकत्रिंशः पटलः ३१९ आयतं घटिकायुग्मयुक्तमायसकीलकम्‌ । यु्मागेलौ तु युग्माख्ये कवाटे योजयेत्‌ समौ ॥ १३६ ॥ पादकर्णसमव्यासा विष्कम्मादर्धनीप्रका | युक्ता चोत्तरवासीं स्याद्‌ दण्डैर्दण्डोपधानकैः ॥ १३५७ ॥ आयसैः पाशकीलाद्यैर्युक्तं कृतवाङ्गुलत्रयम्‌ । उत्थाप्य तस्पं संखाप्य भितेर्व्यासार्कमागतः ॥ १३८ ॥ बहिरन्तः शरांयान्तं रामांशन्तं कमेण तु । कवाटयोगमघ्यं स्यात्‌ तन्मध्यं भित्तिमध्यकम्‌ ॥ १३९ ॥ ` ससांदो वाथ पर्चारो कुङ्ये श्रुत्यग्निभागतः | कमाच्छराश्विमामे वां खाप्यो यागोऽधिकोऽन्तरे ॥ १४० ॥ ` देवानां च नराणां च मध्ये द्वारो विधीयते । । रोषाणाणुपमध्ये स्याद्‌ द्वारोपयैष्टमङ्लम्‌ ॥ १४१ ॥ सनक्रशूलां फलकां द्वारोर्ध्वं साष्टमङ्कलम्‌ । दवद्विजादिवर्णानां तोरणार्थं निधापयेत्‌ ॥ १४२ ॥ वृत्तौ तोरणदण्डौ तु त्रिपादविसृतौ समौ। सपादं वापि सार्धं वा विस्तारोऽप्यनयोर्मतः ॥ १४३ ॥ दिङ्नन्दवसुभागोनमग्रं स्या शिखा तयोः । तदूर्ध्वोत्तरदण्डार्धसत्रिपादसमोदयम् ॥ १४४ ॥ समनिर्गमपाश्चभ्यां स्थूलं त्रिचदुरंखतः । सार्धं दण्डं सपादं वा स्यादूर्ध्वं फकोदयः ॥ १४५ ॥ तस्यां स्युर्मज्जखान्यष्टौ तदूर्ध्वं त्रिशखान्यपि | पञ्चवक्राणि तानि स्युएद्विदण्डाच्चानि मध्यतः ॥ १४६ ॥ समं त्रिपादविस्तारात्‌ पार्श्वपत्रावधिभेवेत्‌ | द्वित्रिवेदाङ्करं युक्त्या पत्राणां विततिः स्मृता ॥ १४७ ॥ उत्सेधोऽष्टनबैकांशात्‌ पत्राणां बहुलं स्मृतम्‌ । शिला दृढप्रवेदा स्यात्‌ पार्श्पत्राविचित्रिता ॥ १४८ ॥

१, भक्तेभ्यो य. पाठः, २. ध्वविप्रादि* ख. गर पाठः, ३. थः ख. पाठः,