पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे त्रिपन्चायाः पटलः । निद्राकुम्भं चोपघाने संपूज्याथाधिवासयेत् । आत्मादितत्त्वभागेषु ब्रह्मादीस्त्रिगुणान्वितान् ॥ २० ॥ क्ष्माद्याः पञ्चाप्यहङ्कारो मूर्तयः षड् गुहस्य तु | सनत्कुमारः स्कन्दश्च विशाखः षण्मुखस्तथा ॥ २१ ॥ नैगमेषो हेमचूडः षडेते मूर्तिपाः स्मृताः । देवसेना देवयानी षष्ठी विद्या च कुक्कुटा ॥ २२ ॥ विजया चेति मूर्तीनां शक्तयः षड् यथाक्रमात् । मूर्तिमूर्तीशशक्तीस्तु त्रिभागेष्वपि विन्यसेत् ॥ २३ ॥ मध्ये च षट्सु कुण्डेषु गुरुर्मूर्तिधरास्तथा । मूलाङ्गमूर्तिमन्त्रैश्च जुहुयुः शक्तिभिस्ततः ॥ २४ ॥ पक्कं तु स्कन्दगायत्र्या मूलाङ्गैश्च शतं पृथक् । मन्त्रोद्धारे पूर्वमेव मूलमन्त्रः प्रदर्शितः॥ २५॥ भङ्गानि चापि तेनैव गायत्री कथ्यतेऽधुना । महासेनश्चतुर्थ्यन्तो विद्महेतिपदं ततः ॥ २६ ॥ शक्तिहस्तश्चतुर्थ्यन्तो धीमहीति च तत्पदम् । नः स्कन्दश्च प्रकारान्ते चोदयात् तारपूर्विका ॥ २७ ॥ शक्तिभिर्मूर्तिभिश्चापि ततो द्वादशमूर्तिभिः । बाणः शाखो भद्रसेनः सेनानीश्च भवात्मजः ॥ २८ ॥ सुब्रह्मण्यः कार्तिकेयो गुहो वै कुक्कुटध्वजः । मयूरवाहनश्चैव गाङ्गेयश्च ततः परम् ॥ २९ ॥ देवसेनापतिश्चेति प्रोक्ता द्वादश मूर्तयः । तारादिभिस्तु स्वाख्याभिस्तन्मन्त्राः स्युर्नमोन्तकाः ॥ ३० ॥ स्वाहान्तैरेव जुहुयाच्चतुर्थ्यन्तं तु सर्वदा । मायूरस्वादिराश्वत्थलाक्षौदुम्बररौहिणाः ॥ ११ ॥ समिधः स्युः षडनीनां पलाशा मध्यमे स्मृताः । आज्यं चरुं यवान् ब्रीहील्लाँजसिद्धार्थ सर्षपान् ॥ ३२ ॥ मायूरसमिधम्ब्यापि सर्वत्र जुहुयुः क्रमात् । होमसम्पातिताज्येन शान्तिकुम्भाम्भसा तथा ॥ ३१ ॥