पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे चतुष्पञ्चाशः पटलः । तान्यङ्गुलीषु शैवोक्तक्रमाद् विन्यस्य मूलतः । व्यापकं च हृदादीने स्वे स्वे स्थाने क्रमान्न्यसेत् ॥ ५ ॥ तारं च शङ्करायाथ विद्महे तदनन्तरम् । नारायणाय तस्यान्ते धीमहे तच्च नःपदम् ॥ ६॥ पुरुषश्च ततः प्रेति चोदयात्पदमन्ततः । हरनारायणस्यैवं गायत्री यजनोचिता ॥ ७ ॥ शक्तिश्रीकामबीजानि मूलस्यादौ नियोज्य तु । सर्वभूतात्मने चान्ते नमः स्याद् यजने मनुः ॥ ८ ॥ ईशादिकानि ब्रह्माणि मूर्धाद्यङ्घ्र्यन्तकं न्यसेत् । स्वे स्वे स्थाने हरार्धे चं वासुदेवं तथान्यतः सङ्कर्षणं च प्रद्युम्नमनिरुद्धं च केशवम् | मूर्धास्यहृत्सुगुह्याङ्ङ्घ्र्योर्हरेरर्धे न्यसेत् क्रमात् ॥ १० ॥ शैवोक्तं तु क्रियाचक्रमत्रापि प्रायशः समम् । विशेषः कथ्यते तत्राप्यधिवासनमण्डपम् ॥ ११ ॥ प्रागादितोरणा: पूज्याः शैववैष्णवनामभिः शान्तिभूतिबलारोग्यास्तोरणे दक्षिणार्धगाः ॥ १२ ॥ सुशोभन: सुभद्रश्च सुपूर्ण: पूर्ण एव च । तोरणानां तु वामार्धे पूजनीयाः स्वनामभिः ॥ १३ ॥ प्रतिद्वारं तु कुम्भस्थाश्चत्वारो द्वारपालकाः । प्राच्यां नन्दीशपूर्णौ च महाकालश्च पुष्करः ॥ १४ ॥ भृङ्गीशनन्दनौ याम्ये विघ्नेशो नन्दनस्तथा । पश्चाद् वृषो वीरसेनः षण्मुखश्च सुषेणकः ॥ १५ ॥ दुर्गा च सम्भवश्चोदक् चण्डश्च प्रभवस्तथा । विकिरक्षेपपूर्वं तु कुम्भे हरहरिं यजेत् ॥ १६ ॥ शूलं चक्रं च वर्धन्यामिष्ट्वा स्वीकृत्य मण्डपम् । मध्यकुण्डानलं प्राग्वन्नवधा संविभज्य तु ॥ १७ ॥ पूर्वद्रव्यैः स्वमूलाङ्गैर्जुहुयुर्गुरुमूर्तिपाः । मन्त्रसन्तर्पणं कृत्वा कुर्याच्चाकारशोधनम् ॥ १८ ॥