पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सवबलिदेवताः] चतुष्पञ्चाशः पटलः । विष्णुः कृष्णः पिशङ्गी च रेखा लेखेश्वरः परः | नलकः शुनकः क्राथ: श्येन: श्येनमुखोऽरुणः ॥ १३५ ।। मार्जारो वल्गुमाक्षी च गुल्मः कणवकः कणः । शेबो विशेषो विश्लेषः कर्दमः पूतिविग्रहः ॥ १३६ ॥ साम्ब: संवत्सरः शम्भुर्वेगी वेगधरोऽमरः । उत्तराशास्थिता येते गणा हस्हरौ स्मृताः ॥ १३७॥ ईशान ईश्वरः शम्भुः शूलहस्तस्त्रिलोचनः । अनादिनिधनो धाता कपिल: पिङ्गलोचनः ॥ १३८ ॥ रुद्रो रुद्रगणाषीशो विश्वो भर्ता दिगम्बरः । नीलग्रीवः कपर्दी च वृषवाहो वृषध्वजः ॥ १३९ ॥ हरः शर्वो विश्वभुज ईशो व्यापी त्रिशूलधृक् । वीरो भर्गो वशी शम्भुर्विवासा व्यसनो बुधः ॥ १४० ॥ वृक्षः क्षमा क्षान्तिपरः शकुनि: शकुनो वटः | ब्रह्मण्यो ब्रह्मविद् ब्रह्मो मारीचो हरिपिङ्गलः || १४१ ॥ वेदी वेदविदुद्वन्धो ब्रह्मी च ब्रह्मसाधनः । धीमान् सुदृष्टिरष्टात्मा शङ्करः शङ्करस्तथा ॥ १४२ ॥ विनेता विकचो वादी शिष्टात्मा शिष्टकर्मकृत् । एकदृक् सर्वभुक् सर्वो विनोदी दीपकम्पकः || १४३ ॥ गोविन्दो गोपतिर्गोप्ता सर्वभागी सनातनः । दण्डी मुण्डी शिखण्डी चेत्यैशान्यां सप्ततिर्गणाः ॥ १४४ ॥ ५३७ एवमेषां बलिं क्षिप्त्वा बलिपीठे बलिं क्षिपेत् । ततो देवं प्रवेश्यान्तः स्नात्वा प्राग्वद् यजेदपि ॥ १४५ ॥ उत्सवान्ते यथापूर्वी मुख्यस्नानं विधाय तु । अवरोप्य ध्वजं प्राग्वद् गणान् सर्वान् विसृज्य च ॥ १४६ ॥ यथोपपत्त्या स्नपयेत् सविशेषं च पूजयेत् । दत्त्वा च देशिकादिभ्यो दक्षिणास्तदनन्तरम् ॥ १४७ ॥ प्रदेयानि यथायोग्यमर्थिभ्यः प्रतिपादयेत् । १. श्व' क. पाठः,