पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पञ्चपञ्चाशः पटलः । स्वमूलाङ्गानि गायत्री पञ्च दुर्गाणवस्तथा । मन्त्राध्वा स्यात् पदाध्वा च पञ्चदुर्गापदैर्मतः || ३६ || शेषाध्वानो यथापूर्वं सर्वांस्तांस्तत्र भावयेत् । ततः प्रक्षाल्य सलिलैर्मूर्तिकुम्भास्त्रवारिभिः ॥ ३७॥ अभिषिच्य यथापूर्वमर्थ्याद्यैरभिपूजयेत् । तद्यथा स्नात्वा क्षालितपाण्यङ्घ्रिर्विघ्नेशमभिपूज्य तु ॥ ३८ ॥ आत्मशुद्धिं विधायाथ सकलीकृतविग्रहः । सामान्यार्थ्यकरो द्वारि जयां च विजयामपि ॥ ३९ ॥ गङ्गां च यमुनां द्वारश्रियं चोपरि पूजयेत् । पाष्णिघातादिभिर्विघ्नान् भौमादीनपसार्थ तु ॥ ४० ॥ नाराचास्त्रं क्षिपेदन्तः प्रविश्यास्त्रं निधाय च । बाह्ये तु शस्त्रप्राकारं वर्मणा चावकुण्ठनम् ॥ ४१ ॥ विधाय मध्ये वास्त्वीशं ब्रह्माणं स्वासनं यजेत् । उपविष्टो विशेषार्थ्यात् पञ्च शुद्धीविधाय च ॥ ४२ ॥ कृत्वा ललाटे तिलकं पुष्पालङ्कृतमस्तकः । अथो मध्ये प्रकृत्यै(च) ततो वज्रासनाय च ॥ ४३ ॥ इति सिंहासन हैमं नमोन्तमभिपूज्य तु । आर्या च प्रलयां चापि महाप्रलयकामपि ॥ ४४ ।। सृष्टिं चाग्न्यादिपादांस्तु दिक्ष्वथैषां प्रपूजयेत् । अव्यक्तं नियतिं कालं कलां चैन्द्रादिषु क्रमात् ॥ ४५ ॥ त्रिगुणैः कन्दनालाब्जसूर्य सोमाग्निबिम्बकान् । ब्रह्मविष्णुहरव्याप्तपत्रकेसरकर्णिकाः ॥ ४६ ॥ प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीमपि । सुप्रभां विजयां दिक्षु मध्यतः सर्वसिद्धिदाम् ॥ १७ ॥ दीर्घस्वरादिस्वाख्याभिर्नमोन्तैस्तु कमाद् यजेत् । केसराग्रेषु मध्ये चेति यावत् । ततस्तु मूर्त्तिं दुर्गायाः शक्तिदेहं च मूलतः ॥ ४८ ॥